Biblia Todo Logo
La Biblia Online

- Anuncios -




2 थिस्सलुनीकियों 2:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadarthanjcAsmAbhi rghOSitEna susaMvAdEna yuSmAn AhUyAsmAkaM prabhO ryIzukhrISTasya tEjasO'dhikAriNaH kariSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 तदर्थञ्चास्माभि र्घोषितेन सुसंवादेन युष्मान् आहूयास्माकं प्रभो र्यीशुख्रीष्टस्य तेजसोऽधिकारिणः करिष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদৰ্থঞ্চাস্মাভি ৰ্ঘোষিতেন সুসংৱাদেন যুষ্মান্ আহূযাস্মাকং প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য তেজসোঽধিকাৰিণঃ কৰিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদর্থঞ্চাস্মাভি র্ঘোষিতেন সুসংৱাদেন যুষ্মান্ আহূযাস্মাকং প্রভো র্যীশুখ্রীষ্টস্য তেজসোঽধিকারিণঃ করিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒရ္ထဉ္စာသ္မာဘိ ရ္ဃောၐိတေန သုသံဝါဒေန ယုၐ္မာန် အာဟူယာသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျ တေဇသော'ဓိကာရိဏး ကရိၐျတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તદર્થઞ્ચાસ્માભિ ર્ઘોષિતેન સુસંવાદેન યુષ્માન્ આહૂયાસ્માકં પ્રભો ર્યીશુખ્રીષ્ટસ્ય તેજસોઽધિકારિણઃ કરિષ્યતિ|

Ver Capítulo Copiar




2 थिस्सलुनीकियों 2:14
19 Referencias Cruzadas  

tadAnIM tasya prabhustamuvAca, hE uttama vizvAsya dAsa, tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAM bahuvittAdhipaM karOmi, tvaM svaprabhOH sukhasya bhAgI bhava|


yathAvayOrEkatvaM tathA tESAmapyEkatvaM bhavatu tESvahaM mayi ca tvam itthaM tESAM sampUrNamEkatvaM bhavatu, tvaM prEritavAn tvaM mayi yathA prIyasE ca tathA tESvapi prItavAn EtadyathA jagatO lOkA jAnanti


hE pita rjagatO nirmmANAt pUrvvaM mayi snEhaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA tE pazyanti tadarthaM yAllOkAn mahyaM dattavAn ahaM yatra tiSThAmi tEpi yathA tatra tiSThanti mamaiSA vAnjchA|


pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEna grahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAn jnjApyatE,


yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|


ataEva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTEna sahAdhikAriNazca bhavAmaH; aparaM tEna sArddhaM yadi duHkhabhAginO bhavAmastarhi tasya vibhavasyApi bhAginO bhaviSyAmaH|


yuSmAkaM jnjAnacakSUMSi ca dIptiyuktAni kRtvA tasyAhvAnaM kIdRzyA pratyAzayA sambalitaM pavitralOkAnAM madhyE tEna dattO'dhikAraH kIdRzaH prabhAvanidhi rvizvAsiSu cAsmAsu prakAzamAnasya


yatO'smAkaM susaMvAdaH kEvalazabdEna yuSmAn na pravizya zaktyA pavitrENAtmanA mahOtsAhEna ca yuSmAn prAvizat| vayantu yuSmAkaM kRtE yuSmanmadhyE kIdRzA abhavAma tad yuSmAbhi rjnjAyatE|


ya IzvaraH svIyarAjyAya vibhavAya ca yuSmAn AhUtavAn tadupayuktAcaraNAya yuSmAn pravarttitavantazcEti yUyaM jAnItha|


yadi vayaM tam anaggIkurmmastarhi sO 'smAnapyanaggIkariSyati|


kSaNikaduHkhabhOgAt param asmabhyaM khrISTEna yIzunA svakIyAnantagauravadAnArthaM yO'smAn AhUtavAn sa sarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAn nizcalAMzca karOtu|


jIvanArtham Izvarabhaktyarthanjca yadyad AvazyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvajnjAnadvArA tasyEzvarIyazaktirasmabhyaM dattavatI|


tasyai nagaryyai dIptidAnArthaM sUryyAcandramasOH prayOjanaM nAsti yata Izvarasya pratApastAM dIpayati mESazAvakazca tasyA jyOtirasti|


aparamahaM yathA jitavAn mama pitrA ca saha tasya siMhAsana upaviSTazcAsmi, tathA yO janO jayati tamahaM mayA sArddhaM matsiMhAsana upavEzayiSyAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos