Biblia Todo Logo
La Biblia Online

- Anuncios -




2 थिस्सलुनीकियों 1:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 klizyamAnEbhyO yuSmabhyaM zAntidAnam IzvarENa nyAyyaM bhOtsyatE;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 क्लिश्यमानेभ्यो युष्मभ्यं शान्तिदानम् ईश्वरेण न्याय्यं भोत्स्यते;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ক্লিশ্যমানেভ্যো যুষ্মভ্যং শান্তিদানম্ ঈশ্ৱৰেণ ন্যায্যং ভোৎস্যতে;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ক্লিশ্যমানেভ্যো যুষ্মভ্যং শান্তিদানম্ ঈশ্ৱরেণ ন্যায্যং ভোৎস্যতে;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 က္လိၑျမာနေဘျော ယုၐ္မဘျံ ၑာန္တိဒါနမ် ဤၑွရေဏ နျာယျံ ဘောတ္သျတေ;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 ક્લિશ્યમાનેભ્યો યુષ્મભ્યં શાન્તિદાનમ્ ઈશ્વરેણ ન્યાય્યં ભોત્સ્યતે;

Ver Capítulo Copiar




2 थिस्सलुनीकियों 1:7
51 Referencias Cruzadas  

manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyantO mRtyuM na svAdiSyanti, EtAdRzAH katipayajanA atrApi daNPAyamAnAH santi|


yadA manujasutaH pavitradUtAn sagginaH kRtvA nijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,


pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|


yIzuH pratyavadat, tvaM satyamuktavAn; ahaM yuSmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvazaktimatO dakSiNapArzvE sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkSadhvE|


tadA yIzustaM prOvAca bhavAmyaham yUyanjca sarvvazaktimatO dakSINapArzvE samupavizantaM mEgha mAruhya samAyAntanjca manuSyaputraM sandrakSyatha|


EtESAM vyabhicAriNAM pApinAnjca lOkAnAM sAkSAd yadi kOpi mAM matkathAnjca lajjAspadaM jAnAti tarhi manujaputrO yadA dharmmadUtaiH saha pituH prabhAvENAgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|


tadA ibrAhIm babhASE, hE putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn Etat smara, kintu samprati tasya sukhaM tava ca duHkhaM bhavati|


tadvan mAnavaputraprakAzadinEpi bhaviSyati|


tEna sarvvaM vastu sasRjE sarvvESu sRSTavastuSu kimapi vastu tEnAsRSTaM nAsti|


anyaccAvAdId yuSmAnahaM yathArthaM vadAmi, itaH paraM mOcitE mEghadvArE tasmAnmanujasUnunA Izvarasya dUtagaNam avarOhantamArOhantanjca drakSyatha|


hE gAlIlIyalOkA yUyaM kimarthaM gagaNaM prati nirIkSya daNPAyamAnAstiSThatha? yuSmAkaM samIpAt svargaM nItO yO yIzustaM yUyaM yathA svargam ArOhantam adarzam tathA sa punazcAgamiSyati|


ataH svESAM pApamOcanArthaM khEdaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprAptEH samaya upasthAsyati;


ataEva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTEna sahAdhikAriNazca bhavAmaH; aparaM tEna sArddhaM yadi duHkhabhAginO bhavAmastarhi tasya vibhavasyApi bhAginO bhaviSyAmaH|


tarhyEkaikasya karmma prakAziSyatE yataH sa divasastat prakAzayiSyati| yatO hatOstana divasEna vahnimayEnOdEtavyaM tata Ekaikasya karmma kIdRzamEtasya parIkSA bahninA bhaviSyati|


kSaNamAtrasthAyi yadEtat laghiSThaM duHkhaM tad atibAhulyEnAsmAkam anantakAlasthAyi gariSThasukhaM sAdhayati,


asmAkaM tAtasyEzvarasya prabhO ryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM|


yataH sarvvamEva tEna sasRjE siMhAsanarAjatvaparAkramAdIni svargamarttyasthitAni dRzyAdRzyAni vastUni sarvvANi tEnaiva tasmai ca sasRjirE|


aparamasmAkaM prabhu ryIzukhrISTaH svakIyaiH sarvvaiH pavitralOkaiH sArddhaM yadAgamiSyati tadA yUyaM yathAsmAkaM tAtasyEzvarasya sammukhE pavitratayA nirdOSA bhaviSyatha tathA yuSmAkaM manAMsi sthirIkriyantAM|


yadi vayaM tam anaggIkurmmastarhi sO 'smAnapyanaggIkariSyati|


paramasukhasyAzAm arthatO 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyOdayaM pratIkSAmahE|


kintu vicArasya bhayAnakA pratIkSA ripunAzakAnalasya tApazcAvaziSyatE|


yatO'smAkam IzvaraH saMhArakO vahniH|


aparaM tadvizrAmaprAptEH pratijnjA yadi tiSThati tarhyasmAkaM kazcit cEt tasyAH phalEna vanjcitO bhavEt vayam EtasmAd bibhImaH|


atO vayaM tad vizrAmasthAnaM pravESTuM yatAmahai, tadavizvAsOdAharaNEna kO'pi na patatu|


ata Izvarasya prajAbhiH karttavya EkO vizrAmastiSThati|


tadvat khrISTO'pi bahUnAM pApavahanArthaM balirUpENaikakRtva utsasRjE, aparaM dvitIyavAraM pApAd bhinnaH san yE taM pratIkSantE tESAM paritrANArthaM darzanaM dAsyati|


yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan|


kintvadhunA varttamAnE AkAzabhUmaNPalE tEnaiva vAkyEna vahnyarthaM guptE vicAradinaM duSTamAnavAnAM vinAzanjca yAvad rakSyatE|


aparaM sidOmam amOrA tannikaTasthanagarANi caitESAM nivAsinastatsamarUpaM vyabhicAraM kRtavantO viSamamaithunasya cESTayA vipathaM gatavantazca tasmAt tAnyapi dRSTAntasvarUpANi bhUtvA sadAtanavahninA daNPaM bhunjjatE|


pazyata sa mEghairAgacchati tEnaikaikasya cakSustaM drakSyati yE ca taM viddhavantastE 'pi taM vilOkiSyantE tasya kRtE pRthivIsthAH sarvvE vaMzA vilapiSyanti| satyam AmEn|


sO 'pIzvarasya krOdhapAtrE sthitam amizritaM madat arthata Izvarasya krOdhamadaM pAsyati pavitradUtAnAM mESazAvakasya ca sAkSAd vahnigandhakayO ryAtanAM lapsyatE ca|


aparaM svargAt mayA saha sambhASamANa EkO ravO mayAzrAvi tEnOktaM tvaM likha, idAnImArabhya yE prabhau mriyantE tE mRtA dhanyA iti; AtmA bhASatE satyaM svazramEbhyastai rvirAmaH prAptavyaH tESAM karmmANi ca tAn anugacchanti|


tataH zuklam EkaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTO 'pi dRSTastasya vadanAntikAd bhUnabhOmaNPalE palAyEtAM punastAbhyAM sthAnaM na labdhaM|


tESAM nEtrEbhyazcAzrUNi sarvvANIzvarENa pramArkSyantE mRtyurapi puna rna bhaviSyati zOkavilApaklEzA api puna rna bhaviSyanti, yataH prathamAni sarvvANi vyatItini|


maNPalISu yuSmabhyamEtESAM sAkSyadAnArthaM yIzurahaM svadUtaM prESitavAn, ahamEva dAyUdO mUlaM vaMzazca, ahaM tEjOmayaprabhAtIyatArAsvarUpaH|


anantaraM sa mAm avadat, vAkyAnImAni vizvAsyAni satyAni ca, acirAd yai rbhavitavyaM tAni svadAsAn jnjApayituM pavitrabhaviSyadvAdinAM prabhuH paramEzvaraH svadUtaM prESitavAn|


tataH sa mAm avadat sAvadhAnO bhava maivaM kRru, tvayA tava bhrAtRbhi rbhaviSyadvAdibhirEtadgranthasthavAkyapAlanakAribhizca sahadAsO 'haM| tvam IzvaraM praNama|


tatastESAm Ekaikasmai zubhraH paricchadO 'dAyi vAgiyanjcAkathyata yUyamalpakAlam arthatO yuSmAkaM yE sahAdAsA bhrAtarO yUyamiva ghAniSyantE tESAM saMkhyA yAvat sampUrNatAM na gacchati tAvad viramata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos