Biblia Todo Logo
La Biblia Online

- Anuncios -




2 पतरस 3:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 svakIyasarvvapatrESu caitAnyadhi prastutya tadEva gadati| tESu patrESu katipayAni durUhyANi vAkyAni vidyantE yE ca lOkA ajnjAnAzcanjcalAzca tE nijavinAzArtham anyazAstrIyavacanAnIva tAnyapi vikArayanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 स्वकीयसर्व्वपत्रेषु चैतान्यधि प्रस्तुत्य तदेव गदति। तेषु पत्रेषु कतिपयानि दुरूह्याणि वाक्यानि विद्यन्ते ये च लोका अज्ञानाश्चञ्चलाश्च ते निजविनाशार्थम् अन्यशास्त्रीयवचनानीव तान्यपि विकारयन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 স্ৱকীযসৰ্ৱ্ৱপত্ৰেষু চৈতান্যধি প্ৰস্তুত্য তদেৱ গদতি| তেষু পত্ৰেষু কতিপযানি দুৰূহ্যাণি ৱাক্যানি ৱিদ্যন্তে যে চ লোকা অজ্ঞানাশ্চঞ্চলাশ্চ তে নিজৱিনাশাৰ্থম্ অন্যশাস্ত্ৰীযৱচনানীৱ তান্যপি ৱিকাৰযন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 স্ৱকীযসর্ৱ্ৱপত্রেষু চৈতান্যধি প্রস্তুত্য তদেৱ গদতি| তেষু পত্রেষু কতিপযানি দুরূহ্যাণি ৱাক্যানি ৱিদ্যন্তে যে চ লোকা অজ্ঞানাশ্চঞ্চলাশ্চ তে নিজৱিনাশার্থম্ অন্যশাস্ত্রীযৱচনানীৱ তান্যপি ৱিকারযন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သွကီယသရွွပတြေၐု စဲတာနျဓိ ပြသ္တုတျ တဒေဝ ဂဒတိ၊ တေၐု ပတြေၐု ကတိပယာနိ ဒုရူဟျာဏိ ဝါကျာနိ ဝိဒျန္တေ ယေ စ လောကာ အဇ္ဉာနာၑ္စဉ္စလာၑ္စ တေ နိဇဝိနာၑာရ္ထမ် အနျၑာသ္တြီယဝစနာနီဝ တာနျပိ ဝိကာရယန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 સ્વકીયસર્વ્વપત્રેષુ ચૈતાન્યધિ પ્રસ્તુત્ય તદેવ ગદતિ| તેષુ પત્રેષુ કતિપયાનિ દુરૂહ્યાણિ વાક્યાનિ વિદ્યન્તે યે ચ લોકા અજ્ઞાનાશ્ચઞ્ચલાશ્ચ તે નિજવિનાશાર્થમ્ અન્યશાસ્ત્રીયવચનાનીવ તાન્યપિ વિકારયન્તિ|

Ver Capítulo Copiar




2 पतरस 3:16
26 Referencias Cruzadas  

tatO yIzuH pratyuvAca, yUyaM paramparAgatAcArENa kuta IzvarAjnjAM lagvadhvE|


sa nijapitarau puna rna saMmaMsyatE| itthaM yUyaM paramparAgatEna svESAmAcArENEzvarIyAjnjAM lumpatha|


tatO yIzuH pratyavAdIt, yUyaM dharmmapustakam IzvarIyAM zaktinjca na vijnjAya bhrAntimantaH|


tESAM zESadazA sarvvanAza udarazcEzvarO lajjA ca zlAghA pRthivyAnjca lagnaM manaH|


tamadhyasmAkaM bahukathAH kathayitavyAH kintu tAH stabdhakarNai ryuSmAbhi rdurgamyAH|


dvimanA lOkaH sarvvagatiSu canjcalO bhavati|


panta-gAlAtiyA-kappadakiyA-AziyA-bithuniyAdEzESu pravAsinO yE vikIrNalOkAH


tE cAvizvAsAd vAkyEna skhalanti skhalanE ca niyuktAH santi|


aparaM pUrvvakAlE yathA lOkAnAM madhyE mithyAbhaviSyadvAdina upAtiSThan tathA yuSmAkaM madhyE'pi mithyAzikSakA upasthAsyanti, tE svESAM krEtAraM prabhum anaggIkRtya satvaraM vinAzaM svESu varttayanti vinAzakavaidharmmyaM guptaM yuSmanmadhyam AnESyanti|


tESAM lOcanAni paradArAkAgkSINi pApE cAzrAntAni tE canjcalAni manAMsi mOhayanti lObhE tatparamanasaH santi ca|


ataEva hE priyatamAH, tAni pratIkSamANA yUyaM niSkalagkA aninditAzca bhUtvA yat zAntyAzritAstiSThathaitasmin yatadhvaM|


yuSmAkaM saralabhAvaM prabOdhayitum ahaM dvitIyam idaM patraM likhAmi|


yasmAd EtadrUpadaNPaprAptayE pUrvvaM likhitAH kEcijjanA asmAn upasRptavantaH, tE 'dhArmmikalOkA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyO 'dhipati ryO 'smAkaM prabhu ryIzukhrISTastaM nAggIkurvvanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos