Biblia Todo Logo
La Biblia Online

- Anuncios -




2 पतरस 2:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 trAtuH prabhO ryIzukhrISTasya jnjAnEna saMsArasya malEbhya uddhRtA yE punastESu nimajjya parAjIyantE tESAM prathamadazAtaH zESadazA kutsitA bhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 त्रातुः प्रभो र्यीशुख्रीष्टस्य ज्ञानेन संसारस्य मलेभ्य उद्धृता ये पुनस्तेषु निमज्ज्य पराजीयन्ते तेषां प्रथमदशातः शेषदशा कुत्सिता भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ত্ৰাতুঃ প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য জ্ঞানেন সংসাৰস্য মলেভ্য উদ্ধৃতা যে পুনস্তেষু নিমজ্জ্য পৰাজীযন্তে তেষাং প্ৰথমদশাতঃ শেষদশা কুৎসিতা ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ত্রাতুঃ প্রভো র্যীশুখ্রীষ্টস্য জ্ঞানেন সংসারস্য মলেভ্য উদ্ধৃতা যে পুনস্তেষু নিমজ্জ্য পরাজীযন্তে তেষাং প্রথমদশাতঃ শেষদশা কুৎসিতা ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တြာတုး ပြဘော ရျီၑုခြီၐ္ဋသျ ဇ္ဉာနေန သံသာရသျ မလေဘျ ဥဒ္ဓၖတာ ယေ ပုနသ္တေၐု နိမဇ္ဇျ ပရာဇီယန္တေ တေၐာံ ပြထမဒၑာတး ၑေၐဒၑာ ကုတ္သိတာ ဘဝတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 ત્રાતુઃ પ્રભો ર્યીશુખ્રીષ્ટસ્ય જ્ઞાનેન સંસારસ્ય મલેભ્ય ઉદ્ધૃતા યે પુનસ્તેષુ નિમજ્જ્ય પરાજીયન્તે તેષાં પ્રથમદશાતઃ શેષદશા કુત્સિતા ભવતિ|

Ver Capítulo Copiar




2 पतरस 2:20
20 Referencias Cruzadas  

tESAM zESadazA sarvvanAza udarazcEzvarO lajjA ca zlAghA pRthivyAnjca lagnaM manaH|


yO yuddhaM karOti sa sAMsArikE vyApArE magnO na bhavati kintu svaniyOjayitrE rOcituM cESTatE|


klEzakAlE pitRhInAnAM vidhavAnAnjca yad avEkSaNaM saMsArAcca niSkalagkEna yad AtmarakSaNaM tadEva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH|


yatO 'nEna prakArENAsmAkaM prabhOstrAtR ryIzukhrISTasyAnantarAjyasya pravEzEna yUyaM sukalEna yOjayiSyadhvE|


IzvarasyAsmAkaM prabhO ryIzOzca tatvajnjAnEna yuSmAsvanugrahazAntyO rbAhulyaM varttatAM|


jIvanArtham Izvarabhaktyarthanjca yadyad AvazyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvajnjAnadvArA tasyEzvarIyazaktirasmabhyaM dattavatI|


tatsarvvENa cAsmabhyaM tAdRzA bahumUlyA mahApratijnjA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyEzvarIyasvabhAvasyAMzinO bhavituM zaknutha|


EtAni yadi yuSmAsu vidyantEे varddhantE ca tarhyasmatprabhO ryIzukhrISTasya tattvajnjAnE yuSmAn alasAn niSphalAMzca na sthApayiSyanti|


yE ca janA bhrAntyAcArigaNAt kRcchrENOddhRtAstAn imE 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIPAbhizca mOhayanti|


kintvasmAkaM prabhOstrAtu ryIzukhrISTasyAnugrahE jnjAnE ca varddhadhvaM| tasya gauravam idAnIM sadAkAlanjca bhUyAt| AmEn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos