Biblia Todo Logo
La Biblia Online

- Anuncios -




2 पतरस 1:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparam asmatsamIpE dRPhataraM bhaviSyadvAkyaM vidyatE yUyanjca yadi dinArambhaM yuSmanmanaHsu prabhAtIyanakSatrasyOdayanjca yAvat timiramayE sthAnE jvalantaM pradIpamiva tad vAkyaM sammanyadhvE tarhi bhadraM kariSyatha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरम् अस्मत्समीपे दृढतरं भविष्यद्वाक्यं विद्यते यूयञ्च यदि दिनारम्भं युष्मन्मनःसु प्रभातीयनक्षत्रस्योदयञ्च यावत् तिमिरमये स्थाने ज्वलन्तं प्रदीपमिव तद् वाक्यं सम्मन्यध्वे तर्हि भद्रं करिष्यथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰম্ অস্মৎসমীপে দৃঢতৰং ভৱিষ্যদ্ৱাক্যং ৱিদ্যতে যূযঞ্চ যদি দিনাৰম্ভং যুষ্মন্মনঃসু প্ৰভাতীযনক্ষত্ৰস্যোদযঞ্চ যাৱৎ তিমিৰমযে স্থানে জ্ৱলন্তং প্ৰদীপমিৱ তদ্ ৱাক্যং সম্মন্যধ্ৱে তৰ্হি ভদ্ৰং কৰিষ্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরম্ অস্মৎসমীপে দৃঢতরং ভৱিষ্যদ্ৱাক্যং ৱিদ্যতে যূযঞ্চ যদি দিনারম্ভং যুষ্মন্মনঃসু প্রভাতীযনক্ষত্রস্যোদযঞ্চ যাৱৎ তিমিরমযে স্থানে জ্ৱলন্তং প্রদীপমিৱ তদ্ ৱাক্যং সম্মন্যধ্ৱে তর্হি ভদ্রং করিষ্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရမ် အသ္မတ္သမီပေ ဒၖဎတရံ ဘဝိၐျဒွါကျံ ဝိဒျတေ ယူယဉ္စ ယဒိ ဒိနာရမ္ဘံ ယုၐ္မန္မနးသု ပြဘာတီယနက္ၐတြသျောဒယဉ္စ ယာဝတ် တိမိရမယေ သ္ထာနေ ဇွလန္တံ ပြဒီပမိဝ တဒ် ဝါကျံ သမ္မနျဓွေ တရှိ ဘဒြံ ကရိၐျထ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 અપરમ્ અસ્મત્સમીપે દૃઢતરં ભવિષ્યદ્વાક્યં વિદ્યતે યૂયઞ્ચ યદિ દિનારમ્ભં યુષ્મન્મનઃસુ પ્રભાતીયનક્ષત્રસ્યોદયઞ્ચ યાવત્ તિમિરમયે સ્થાને જ્વલન્તં પ્રદીપમિવ તદ્ વાક્યં સમ્મન્યધ્વે તર્હિ ભદ્રં કરિષ્યથ|

Ver Capítulo Copiar




2 पतरस 1:19
27 Referencias Cruzadas  

yadEtadvacanaM yizayiyabhaviSyadvAdinA prOktaM, tat tadA saphalam abhUt|


yOhan dEdIpyamAnO dIpa iva tEjasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|


dharmmapustakAni yUyam AlOcayadhvaM tai rvAkyairanantAyuH prApsyAma iti yUyaM budhyadhvE taddharmmapustakAni madarthE pramANaM dadati|


tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati|


ataEva tEbhyaH sarvvEbhyaH svESu rakSitESu yUyaM bhadraM karmma kariSyatha| yuSmAkaM maggalaM bhUyAt|


tatrasthA lOkAH thiSalanIkIsthalOkEbhyO mahAtmAna Asan yata itthaM bhavati na vEti jnjAtuM dinE dinE dharmmagranthasyAlOcanAM kRtvA svairaM kathAm agRhlan|


yatO hEtO dUtaiH kathitaM vAkyaM yadyamOgham abhavad yadi ca tallagghanakAriNE tasyAgrAhakAya ca sarvvasmai samucitaM daNPam adIyata,


kinjca tvaM svasamIpavAsini svAtmavat prIyasva, EtacchAstrIyavacanAnusAratO yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|


yuSmAsu yO 'nugrahO varttatE tadviSayE ya IzvarIyavAkyaM kathitavantastE bhaviSyadvAdinastasya paritrANasyAnvESaNam anusandhAnanjca kRtavantaH|


Izvarasya putrE yO vizvAsiti sa nijAntarE tat sAkSyaM dhArayati; IzvarE yO na vizvasiti sa tam anRtavAdinaM karOti yata IzvaraH svaputramadhi yat sAkSyaM dattavAn tasmin sa na vizvasiti|


tE ca samitEH sAkSAt tava pramnaH pramANaM dattavantaH, aparam IzvarayOgyarUpENa tAn prasthApayatA tvayA satkarmma kAriSyatE|


aparam ahaM tasmai prabhAtIyatArAm api dAsyAmi|


maNPalISu yuSmabhyamEtESAM sAkSyadAnArthaM yIzurahaM svadUtaM prESitavAn, ahamEva dAyUdO mUlaM vaMzazca, ahaM tEjOmayaprabhAtIyatArAsvarUpaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos