Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 9:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 aparamapi vyAharAmi kEnacit kSudrabhAvEna bIjESUptESu svalpAni zasyAni karttiSyantE, kinjca kEnacid bahudabhavEna bIjESUptESu bahUni zasyAni karttiSyantE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অপৰমপি ৱ্যাহৰামি কেনচিৎ ক্ষুদ্ৰভাৱেন বীজেষূপ্তেষু স্ৱল্পানি শস্যানি কৰ্ত্তিষ্যন্তে, কিঞ্চ কেনচিদ্ বহুদভৱেন বীজেষূপ্তেষু বহূনি শস্যানি কৰ্ত্তিষ্যন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অপরমপি ৱ্যাহরামি কেনচিৎ ক্ষুদ্রভাৱেন বীজেষূপ্তেষু স্ৱল্পানি শস্যানি কর্ত্তিষ্যন্তে, কিঞ্চ কেনচিদ্ বহুদভৱেন বীজেষূপ্তেষু বহূনি শস্যানি কর্ত্তিষ্যন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အပရမပိ ဝျာဟရာမိ ကေနစိတ် က္ၐုဒြဘာဝေန ဗီဇေၐူပ္တေၐု သွလ္ပာနိ ၑသျာနိ ကရ္တ္တိၐျန္တေ, ကိဉ္စ ကေနစိဒ် ဗဟုဒဘဝေန ဗီဇေၐူပ္တေၐု ဗဟူနိ ၑသျာနိ ကရ္တ္တိၐျန္တေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 અપરમપિ વ્યાહરામિ કેનચિત્ ક્ષુદ્રભાવેન બીજેષૂપ્તેષુ સ્વલ્પાનિ શસ્યાનિ કર્ત્તિષ્યન્તે, કિઞ્ચ કેનચિદ્ બહુદભવેન બીજેષૂપ્તેષુ બહૂનિ શસ્યાનિ કર્ત્તિષ્યન્તે|

Ver Capítulo Copiar




2 कुरिन्थियों 9:6
20 Referencias Cruzadas  

dAnAnidatta tasmAd yUyaM dAnAni prApsyatha, varanjca lOkAH parimANapAtraM pradalayya sanjcAlya prOnjcAlya paripUryya yuSmAkaM krOPESu samarpayiSyanti; yUyaM yEna parimANEna parimAtha tEnaiva parimANEna yuSmatkRtE parimAsyatE|


mamAbhiprEtamidaM yuSmAkaM kazcit kazcid vadati paulasya ziSyO'ham ApallOH ziSyO'haM kaiphAH ziSyO'haM khrISTasya ziSyO'hamiti ca|


idAnIM khrISTO mRtyudazAta utthApitO mahAnidrAgatAnAM madhyE prathamaphalasvarUpO jAtazca|


hE bhrAtarO'hamidaM bravImi, itaH paraM samayO'tIva saMkSiptaH,


bIjaM bhEjanIyam annanjca vaptrE yEna vizrANyatE sa yuSmabhyam api bIjaM vizrANya bahulIkariSyati yuSmAkaM dharmmaphalAni varddhayiSyati ca|


ataH prAk pratijnjAtaM yuSmAkaM dAnaM yat sanjcitaM bhavEt tacca yad grAhakatAyAH phalam abhUtvA dAnazIlatAyA Eva phalaM bhavEt tadarthaM mamAgrE gamanAya tatsanjcayanAya ca tAn bhrAtRn AdESTumahaM prayOjanam amanyE|


ataEvAhaM vadAmi, IzvarENa yO niyamaH purA khrISTamadhi niracAyi tataH paraM triMzadadhikacatuHzatavatsarESu gatESu sthApitA vyavasthA taM niyamaM nirarthakIkRtya tadIyapratijnjA lOptuM na zaknOti|


ahaM bravImi yUyam AtmikAcAraM kuruta zArIrikAbhilASaM mA pUrayata|


yuSmAn ahaM prabhunEdaM bravImyAdizAmi ca, anyE bhinnajAtIyA iva yUyaM pUna rmAcarata|


kO'pi yuSmAn vinayavAkyEna yanna vanjcayEt tadartham EtAni mayA kathyantE|


yatO yuSmAbhiH pavitralOkAnAM ya upakArO 'kAri kriyatE ca tEnEzvarasya nAmnE prakAzitaM prEma zramanjca vismarttum IzvarO'nyAyakArI na bhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos