Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 9:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 bIjaM bhEjanIyam annanjca vaptrE yEna vizrANyatE sa yuSmabhyam api bIjaM vizrANya bahulIkariSyati yuSmAkaM dharmmaphalAni varddhayiSyati ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 बीजं भेजनीयम् अन्नञ्च वप्त्रे येन विश्राण्यते स युष्मभ्यम् अपि बीजं विश्राण्य बहुलीकरिष्यति युष्माकं धर्म्मफलानि वर्द्धयिष्यति च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 বীজং ভেজনীযম্ অন্নঞ্চ ৱপ্ত্ৰে যেন ৱিশ্ৰাণ্যতে স যুষ্মভ্যম্ অপি বীজং ৱিশ্ৰাণ্য বহুলীকৰিষ্যতি যুষ্মাকং ধৰ্ম্মফলানি ৱৰ্দ্ধযিষ্যতি চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 বীজং ভেজনীযম্ অন্নঞ্চ ৱপ্ত্রে যেন ৱিশ্রাণ্যতে স যুষ্মভ্যম্ অপি বীজং ৱিশ্রাণ্য বহুলীকরিষ্যতি যুষ্মাকং ধর্ম্মফলানি ৱর্দ্ধযিষ্যতি চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဗီဇံ ဘေဇနီယမ် အန္နဉ္စ ဝပ္တြေ ယေန ဝိၑြာဏျတေ သ ယုၐ္မဘျမ် အပိ ဗီဇံ ဝိၑြာဏျ ဗဟုလီကရိၐျတိ ယုၐ္မာကံ ဓရ္မ္မဖလာနိ ဝရ္ဒ္ဓယိၐျတိ စ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 બીજં ભેજનીયમ્ અન્નઞ્ચ વપ્ત્રે યેન વિશ્રાણ્યતે સ યુષ્મભ્યમ્ અપિ બીજં વિશ્રાણ્ય બહુલીકરિષ્યતિ યુષ્માકં ધર્મ્મફલાનિ વર્દ્ધયિષ્યતિ ચ|

Ver Capítulo Copiar




2 कुरिन्थियों 9:10
16 Referencias Cruzadas  

sAvadhAnA bhavata, manujAn darzayituM tESAM gOcarE dharmmakarmma mA kuruta, tathA kRtE yuSmAkaM svargasthapituH sakAzAt kinjcana phalaM na prApsyatha|


EtayOpakArasEvayA pavitralOkAnAm arthAbhAvasya pratIkArO jAyata iti kEvalaM nahi kintvIzcarasya dhanyavAdO'pi bAhulyEnOtpAdyatE|


aparamapi vyAharAmi kEnacit kSudrabhAvEna bIjESUptESu svalpAni zasyAni karttiSyantE, kinjca kEnacid bahudabhavEna bIjESUptESu bahUni zasyAni karttiSyantE|


yO yuSmabhyam AtmAnaM dattavAn yuSmanmadhya AzcaryyANi karmmANi ca sAdhitavAn sa kiM vyavasthApAlanEna vizvAsavAkyasya zravaNEna vA tat kRtavAn?


dIptE ryat phalaM tat sarvvavidhahitaiSitAyAM dharmmE satyAlApE ca prakAzatE|


khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|


ahaM yad dAnaM mRgayE tannahi kintu yuSmAkaM lAbhavarddhakaM phalaM mRgayE|


parasparaM sarvvAMzca prati yuSmAkaM prEma yuSmAn prati cAsmAkaM prEma prabhunA varddhyatAM bahuphalaM kriyatAnjca|


kRtsnE mAkidaniyAdEzE ca yAvantO bhrAtaraH santi tAn sarvvAn prati yuSmAbhistat prEma prakAzyatE tathApi hE bhrAtaraH, vayaM yuSmAn vinayAmahE yUyaM puna rbahutaraM prEma prakAzayata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos