Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 8:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 yadi kazcit tItasya tattvaM jijnjAsatE tarhi sa mama sahabhAgI yuSmanmadhyE sahakArI ca, aparayO rbhrAtrOstattvaM vA yadi jijnjAsatE tarhi tau samitInAM dUtau khrISTasya pratibimbau cEti tEna jnjAyatAM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 यदि कश्चित् तीतस्य तत्त्वं जिज्ञासते तर्हि स मम सहभागी युष्मन्मध्ये सहकारी च, अपरयो र्भ्रात्रोस्तत्त्वं वा यदि जिज्ञासते तर्हि तौ समितीनां दूतौ ख्रीष्टस्य प्रतिबिम्बौ चेति तेन ज्ञायतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 যদি কশ্চিৎ তীতস্য তত্ত্ৱং জিজ্ঞাসতে তৰ্হি স মম সহভাগী যুষ্মন্মধ্যে সহকাৰী চ, অপৰযো ৰ্ভ্ৰাত্ৰোস্তত্ত্ৱং ৱা যদি জিজ্ঞাসতে তৰ্হি তৌ সমিতীনাং দূতৌ খ্ৰীষ্টস্য প্ৰতিবিম্বৌ চেতি তেন জ্ঞাযতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 যদি কশ্চিৎ তীতস্য তত্ত্ৱং জিজ্ঞাসতে তর্হি স মম সহভাগী যুষ্মন্মধ্যে সহকারী চ, অপরযো র্ভ্রাত্রোস্তত্ত্ৱং ৱা যদি জিজ্ঞাসতে তর্হি তৌ সমিতীনাং দূতৌ খ্রীষ্টস্য প্রতিবিম্বৌ চেতি তেন জ্ঞাযতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ယဒိ ကၑ္စိတ် တီတသျ တတ္တွံ ဇိဇ္ဉာသတေ တရှိ သ မမ သဟဘာဂီ ယုၐ္မန္မဓျေ သဟကာရီ စ, အပရယော ရ္ဘြာတြောသ္တတ္တွံ ဝါ ယဒိ ဇိဇ္ဉာသတေ တရှိ တော် သမိတီနာံ ဒူတော် ခြီၐ္ဋသျ ပြတိဗိမ္ဗော် စေတိ တေန ဇ္ဉာယတာံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 યદિ કશ્ચિત્ તીતસ્ય તત્ત્વં જિજ્ઞાસતે તર્હિ સ મમ સહભાગી યુષ્મન્મધ્યે સહકારી ચ, અપરયો ર્ભ્રાત્રોસ્તત્ત્વં વા યદિ જિજ્ઞાસતે તર્હિ તૌ સમિતીનાં દૂતૌ ખ્રીષ્ટસ્ય પ્રતિબિમ્બૌ ચેતિ તેન જ્ઞાયતાં|

Ver Capítulo Copiar




2 कुरिन्थियों 8:23
20 Referencias Cruzadas  

tadA yIzuH zimOnaM jagAda mA bhaiSIradyArabhya tvaM manuSyadharO bhaviSyasi|


tasmAd upakarttum anyanausthAn saggina AyAtum iggitEna samAhvayan tatasta Agatya matsyai rnaudvayaM prapUrayAmAsu ryai rnaudvayaM pramagnam|


ahaM yuSmAnatiyathArthaM vadAmi, prabhO rdAsO na mahAn prErakAcca prEritO na mahAn|


pumAn Izvarasya pratimUrttiH pratitEjaHsvarUpazca tasmAt tEna zirO nAcchAdanIyaM kintu sImantinI puMsaH pratibimbasvarUpA|


ahaM tItaM vinIya tEna sArddhaM bhrAtaramEkaM prESitavAn yuSmattastItEna kim arthO labdhaH? Ekasmin bhAva Ekasya padacihnESu cAvAM kiM na caritavantau?


kintu namrANAM sAntvayitA ya IzvaraH sa tItasyAgamanEnAsmAn asAntvayat|


yuSmAkaM hitAya tItasya manasi ya Izvara imam udyOgaM janitavAn sa dhanyO bhavatu|


tEna saha yO'para EkO bhrAtAsmAbhiH prESitaH susaMvAdAt tasya sukhyAtyA sarvvAH samitayO vyAptAH|


prabhO rgauravAya yuSmAkam icchukatAyai ca sa samitibhirEtasyai dAnasEvAyai asmAkaM saggitvE nyayOjyata|


tAbhyAM sahApara EkO yO bhrAtAsmAbhiH prESitaH sO'smAbhi rbahuviSayESu bahavArAn parIkSita udyOgIva prakAzitazca kintvadhunA yuSmAsu dRPhavizvAsAt tasyOtsAhO bahu vavRdhE|


atO hEtOstvaM yathArabdhavAn tathaiva karinthinAM madhyE'pi tad dAnagrahaNaM sAdhayEti yuSmAn adhi vayaM tItaM prArthayAmahi|


aparaM ya ipAphradItO mama bhrAtA karmmayuddhAbhyAM mama sahAyazca yuSmAkaM dUtO madIyOpakArAya pratinidhizcAsti yuSmatsamIpE tasya prESaNam Avazyakam amanyE|


hE mama satya sahakArin tvAmapi vinIya vadAmi EtayOrupakArastvayA kriyatAM yatastE klIminAdibhiH sahakAribhiH sArddhaM susaMvAdapracAraNAya mama sAhAyyArthaM parizramam akurvvatAM tESAM sarvvESAM nAmAni ca jIvanapustakE likhitAni vidyantE|


asmAkaM priyaH sahadAsO yuSmAkaM kRtE ca khrISTasya vizvastaparicArakO ya ipaphrAstad vAkyaM


aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagarE kliSTA ninditAzca santO'pi vayam IzvarAd utsAhaM labdhvA bahuyatnEna yuSmAn Izvarasya susaMvAdam abOdhayAma|


yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|


mama trAturIzvarasyAjnjayA ca tasya ghOSaNaM mayi samarpitam abhUt| asmAkaM tAta IzvaraH paritrAtA prabhu ryIzukhrISTazca tubhyam anugrahaM dayAM zAntinjca vitaratu|


atO hEtO ryadi mAM sahabhAginaM jAnAsi tarhi mAmiva tamanugRhANa|


mama sahakAriNO mArka AriSTArkhO dImA lUkazca tvAM namaskAraM vEdayanti|


tasmAd vayaM yat satyamatasya sahAyA bhavEma tadarthamEtAdRzA lOkA asmAbhiranugrahItavyAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos