Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 7:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yuSmAn prati mama mahEtsAhO jAyatE yuSmAn adhyahaM bahu zlAghE ca tEna sarvvaklEzasamayE'haM sAntvanayA pUrNO harSENa praphullitazca bhavAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 युष्मान् प्रति मम महेत्साहो जायते युष्मान् अध्यहं बहु श्लाघे च तेन सर्व्वक्लेशसमयेऽहं सान्त्वनया पूर्णो हर्षेण प्रफुल्लितश्च भवामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যুষ্মান্ প্ৰতি মম মহেৎসাহো জাযতে যুষ্মান্ অধ্যহং বহু শ্লাঘে চ তেন সৰ্ৱ্ৱক্লেশসমযেঽহং সান্ত্ৱনযা পূৰ্ণো হৰ্ষেণ প্ৰফুল্লিতশ্চ ভৱামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যুষ্মান্ প্রতি মম মহেৎসাহো জাযতে যুষ্মান্ অধ্যহং বহু শ্লাঘে চ তেন সর্ৱ্ৱক্লেশসমযেঽহং সান্ত্ৱনযা পূর্ণো হর্ষেণ প্রফুল্লিতশ্চ ভৱামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယုၐ္မာန် ပြတိ မမ မဟေတ္သာဟော ဇာယတေ ယုၐ္မာန် အဓျဟံ ဗဟု ၑ္လာဃေ စ တေန သရွွက္လေၑသမယေ'ဟံ သာန္တွနယာ ပူရ္ဏော ဟရ္ၐေဏ ပြဖုလ္လိတၑ္စ ဘဝါမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યુષ્માન્ પ્રતિ મમ મહેત્સાહો જાયતે યુષ્માન્ અધ્યહં બહુ શ્લાઘે ચ તેન સર્વ્વક્લેશસમયેઽહં સાન્ત્વનયા પૂર્ણો હર્ષેણ પ્રફુલ્લિતશ્ચ ભવામિ|

Ver Capítulo Copiar




2 कुरिन्थियों 7:4
27 Referencias Cruzadas  

kintu tasya nAmArthaM vayaM lajjAbhOgasya yOgyatvEna gaNitA ityatra tE sAnandAH santaH sabhAsthAnAM sAkSAd agacchan|


tat kEvalaM nahi kintu klEzabhOgE'pyAnandAmO yataH klEzAाd dhairyyaM jAyata iti vayaM jAnImaH,


IzvarO yIzukhrISTEna yuSmAn prati prasAdaM prakAzitavAn, tasmAdahaM yuSmannimittaM sarvvadA madIyEzvaraM dhanyaM vadAmi|


yUyamitaH pUrvvamapyasmAn aMzatO gRhItavantaH, yataH prabhO ryIzukhrISTasya dinE yadvad yuSmAsvasmAkaM zlAghA tadvad asmAsu yuSmAkamapi zlAghA bhaviSyati|


yatO vayam IzvarAt sAntvanAM prApya tayA sAntvanayA yat sarvvavidhakliSTAn lOkAn sAntvayituM zaknuyAma tadarthaM sO'smAkaM sarvvaklEzasamayE'smAn sAntvayati|


yuSmAkaM nipAtAya tannahi kintu niSThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tEna yadyapi kinjcid adhikaM zlAghE tathApi tasmAnna trapiSyE|


daurbbalyAd yuSmAbhiravamAnitA iva vayaM bhASAmahE, kintvaparasya kasyacid yEna pragalbhatA jAyatE tEna mamApi pragalbhatA jAyata iti nirbbOdhEnEva mayA vaktavyaM|


ya IzvaraH sarvvadA khrISTEnAsmAn jayinaH karOti sarvvatra cAsmAbhistadIyajnjAnasya gandhaM prakAzayati sa dhanyaH|


IdRzIM pratyAzAM labdhvA vayaM mahatIM pragalbhatAM prakAzayAmaH|


pUrvvaM tasya samIpE'haM yuSmAbhiryad azlAghE tEna nAlajjE kintu vayaM yadvad yuSmAn prati satyabhAvEna sakalam abhASAmahi tadvat tItasya samIpE'smAkaM zlAghanamapi satyaM jAtaM|


atO hEtOH samitInAM samakSaM yuSmatprEmnO'smAkaM zlAghAyAzca prAmANyaM tAn prati yuSmAbhiH prakAzayitavyaM|


prabhusambandhIyA anEkE bhrAtarazca mama bandhanAd AzvAsaM prApya varddhamAnEnOtsAhEna niHkSObhaM kathAM pracArayanti|


tatra ca mamAkAgkSA pratyAzA ca siddhiM gamiSyati phalatO'haM kEnApi prakArENa na lajjiSyE kintu gatE sarvvasmin kAlE yadvat tadvad idAnImapi sampUrNOtsAhadvArA mama zarIrENa khrISTasya mahimA jIvanE maraNE vA prakAziSyatE|


tEna ca mattO'rthatO yuSmatsamIpE mama punarupasthitatvAt yUyaM khrISTEna yIzunA bahutaram AhlAdaM lapsyadhvE|


yuSmAkaM vizvAsArthakAya balidAnAya sEvanAya ca yadyapyahaM nivEditavyO bhavEyaM tathApi tEnAnandAmi sarvvESAM yuSmAkam AnandasyAMzI bhavAmi ca|


tasya susaMvAdasyaikaH paricArakO yO'haM paulaH sO'ham idAnIm AnandEna yuSmadarthaM duHkhAni sahE khrISTasya klEzabhOgasya yOMzO'pUrNastamEva tasya tanOH samitEH kRtE svazarIrE pUrayAmi ca|


yatO'smAkaM kA pratyAzA kO vAnandaH kiM vA zlAghyakirITaM? asmAkaM prabhO ryIzukhrISTasyAgamanakAlE tatsammukhasthA yUyaM kiM tanna bhaviSyatha?


aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagarE kliSTA ninditAzca santO'pi vayam IzvarAd utsAhaM labdhvA bahuyatnEna yuSmAn Izvarasya susaMvAdam abOdhayAma|


tasmAd yuSmAbhi ryAvanta upadravaklEzAH sahyantE tESu yad dhEैryyaM yazca vizvAsaH prakAzyatE tatkAraNAd vayam IzvarIyasamitiSu yuSmAbhiH zlAghAmahE|


hE bhrAtaH, tvayA pavitralOkAnAM prANa ApyAyitA abhavan EtasmAt tava prEmnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|


hE mama bhrAtaraH, yUyaM yadA bahuvidhaparIkSASu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos