Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 6:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 तस्य सहाया वयं युष्मान् प्रार्थयामहे, ईश्वरस्यानुग्रहो युष्माभि र्वृथा न गृह्यतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তস্য সহাযা ৱযং যুষ্মান্ প্ৰাৰ্থযামহে, ঈশ্ৱৰস্যানুগ্ৰহো যুষ্মাভি ৰ্ৱৃথা ন গৃহ্যতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তস্য সহাযা ৱযং যুষ্মান্ প্রার্থযামহে, ঈশ্ৱরস্যানুগ্রহো যুষ্মাভি র্ৱৃথা ন গৃহ্যতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တသျ သဟာယာ ဝယံ ယုၐ္မာန် ပြာရ္ထယာမဟေ, ဤၑွရသျာနုဂြဟော ယုၐ္မာဘိ ရွၖထာ န ဂၖဟျတာံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 તસ્ય સહાયા વયં યુષ્માન્ પ્રાર્થયામહે, ઈશ્વરસ્યાનુગ્રહો યુષ્માભિ ર્વૃથા ન ગૃહ્યતાં|

Ver Capítulo Copiar




2 कुरिन्थियों 6:1
19 Referencias Cruzadas  

hE yirUzAlam hE yirUzAlam nagari tvaM bhaviSyadvAdinO hatavatI, tava samIpaM prEritAMzca pASANairAhatavatI, yathA kukkuTI zAvakAn pakSAdhaH saMgRhlAti, tathA tava santAnAn saMgrahItuM ahaM bahuvAram aicchaM; kintu tvaM na samamanyathAH|


tatO barNabbAstatra upasthitaH san IzvarasyAnugrahasya phalaM dRSTvA sAnandO jAtaH,


ataH svAnugrahakathAyAH pramANaM datvA tayO rhastai rbahulakSaNam adbhutakarmma ca prAkAzayad yaH prabhustasya kathA akSObhEna pracAryya tau tatra bahudinAni samavAtiSThEtAM|


hE bhrAtara Izvarasya kRpayAhaM yuSmAn vinayE yUyaM svaM svaM zarIraM sajIvaM pavitraM grAhyaM balim Izvaramuddizya samutsRjata, ESA sEvA yuSmAkaM yOgyA|


AvAmIzvarENa saha karmmakAriNau, Izvarasya yat kSEtram Izvarasya yA nirmmitiH sA yUyamEva|


yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|


ahamIzvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrISTO nirarthakamamriyata|


tarhi yuSmAkaM gurutarO duHkhabhOgaH kiM niSphalO bhaviSyati? kuphalayuktO vA kiM bhaviSyati?


tasmAt parIkSakENa yuSmAsu parIkSitESvasmAkaM parizramO viphalO bhaviSyatIti bhayaM sOPhuM yadAhaM nAzaknuvaM tadA yuSmAkaM vizvAsasya tattvAvadhAraNAya tam aprESayaM|


yatO hEtOstrANAjanaka IzvarasyAnugrahaH sarvvAn mAnavAn pratyuditavAn


yathA kazcid IzvarasyAnugrahAt na patEt, yathA ca tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavEt tEna ca bahavO'pavitrA na bhavEyuH,


sAvadhAnA bhavata taM vaktAraM nAvajAnIta yatO hEtOH pRthivIsthitaH sa vaktA yairavajnjAtastai ryadi rakSA nAprApi tarhi svargIyavaktuH parAgmukhIbhUyAsmAbhiH kathaM rakSA prApsyatE?


aparaM tadvizrAmaprAptEH pratijnjA yadi tiSThati tarhyasmAkaM kazcit cEt tasyAH phalEna vanjcitO bhavEt vayam EtasmAd bibhImaH|


yEna yO varO labdhastEnaiva sa param upakarOtR, itthaM yUyam Izvarasya bahuvidhaprasAdasyOttamA bhANPAgArAdhipA bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos