Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 5:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yataH IzvaraH khrISTam adhiSThAya jagatO janAnAm AgAMsi tESAm RNamiva na gaNayan svEna sArddhaM tAn saMhitavAn sandhivArttAm asmAsu samarpitavAMzca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 यतः ईश्वरः ख्रीष्टम् अधिष्ठाय जगतो जनानाम् आगांसि तेषाम् ऋणमिव न गणयन् स्वेन सार्द्धं तान् संहितवान् सन्धिवार्त्ताम् अस्मासु समर्पितवांश्च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যতঃ ঈশ্ৱৰঃ খ্ৰীষ্টম্ অধিষ্ঠায জগতো জনানাম্ আগাংসি তেষাম্ ঋণমিৱ ন গণযন্ স্ৱেন সাৰ্দ্ধং তান্ সংহিতৱান্ সন্ধিৱাৰ্ত্তাম্ অস্মাসু সমৰ্পিতৱাংশ্চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যতঃ ঈশ্ৱরঃ খ্রীষ্টম্ অধিষ্ঠায জগতো জনানাম্ আগাংসি তেষাম্ ঋণমিৱ ন গণযন্ স্ৱেন সার্দ্ধং তান্ সংহিতৱান্ সন্ধিৱার্ত্তাম্ অস্মাসু সমর্পিতৱাংশ্চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယတး ဤၑွရး ခြီၐ္ဋမ် အဓိၐ္ဌာယ ဇဂတော ဇနာနာမ် အာဂါံသိ တေၐာမ် ၒဏမိဝ န ဂဏယန် သွေန သာရ္ဒ္ဓံ တာန် သံဟိတဝါန် သန္ဓိဝါရ္တ္တာမ် အသ္မာသု သမရ္ပိတဝါံၑ္စ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 યતઃ ઈશ્વરઃ ખ્રીષ્ટમ્ અધિષ્ઠાય જગતો જનાનામ્ આગાંસિ તેષામ્ ઋણમિવ ન ગણયન્ સ્વેન સાર્દ્ધં તાન્ સંહિતવાન્ સન્ધિવાર્ત્તામ્ અસ્માસુ સમર્પિતવાંશ્ચ|

Ver Capítulo Copiar




2 कुरिन्थियों 5:19
16 Referencias Cruzadas  

iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|


pitaryyahamasmi mayi ca yUyaM stha, tathAhaM yuSmAsvasmi tadapi tadA jnjAsyatha|


tadarthaM tvaM yaM mahimAnaM mahyam adadAstaM mahimAnam ahamapi tEbhyO dattavAn|


tESAM nigrahENa yadIzvarENa saha jagatO janAnAM mElanaM jAtaM tarhi tESAm anugRhItatvaM mRtadEhE yathA jIvanalAbhastadvat kiM na bhaviSyati?


aparaM tat kutsitaM nAcarati, AtmacESTAM na kurutE sahasA na krudhyati parAniSTaM na cintayati,


yata Izvarasya kRtsnA pUrNatA mUrttimatI khrISTE vasati|


aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|


vayaM yad IzvarE prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyazcirttArthaM svaputraM prESitavAMzcEtyatra prEma santiSThatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos