Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 5:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 sarvvanjcaitad Izvarasya karmma yatO yIzukhrISTEna sa EvAsmAn svEna sArddhaM saMhitavAn sandhAnasambandhIyAM paricaryyAm asmAsu samarpitavAMzca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 सर्व्वञ्चैतद् ईश्वरस्य कर्म्म यतो यीशुख्रीष्टेन स एवास्मान् स्वेन सार्द्धं संहितवान् सन्धानसम्बन्धीयां परिचर्य्याम् अस्मासु समर्पितवांश्च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 সৰ্ৱ্ৱঞ্চৈতদ্ ঈশ্ৱৰস্য কৰ্ম্ম যতো যীশুখ্ৰীষ্টেন স এৱাস্মান্ স্ৱেন সাৰ্দ্ধং সংহিতৱান্ সন্ধানসম্বন্ধীযাং পৰিচৰ্য্যাম্ অস্মাসু সমৰ্পিতৱাংশ্চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 সর্ৱ্ৱঞ্চৈতদ্ ঈশ্ৱরস্য কর্ম্ম যতো যীশুখ্রীষ্টেন স এৱাস্মান্ স্ৱেন সার্দ্ধং সংহিতৱান্ সন্ধানসম্বন্ধীযাং পরিচর্য্যাম্ অস্মাসু সমর্পিতৱাংশ্চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 သရွွဉ္စဲတဒ် ဤၑွရသျ ကရ္မ္မ ယတော ယီၑုခြီၐ္ဋေန သ ဧဝါသ္မာန် သွေန သာရ္ဒ္ဓံ သံဟိတဝါန် သန္ဓာနသမ္ဗန္ဓီယာံ ပရိစရျျာမ် အသ္မာသု သမရ္ပိတဝါံၑ္စ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 સર્વ્વઞ્ચૈતદ્ ઈશ્વરસ્ય કર્મ્મ યતો યીશુખ્રીષ્ટેન સ એવાસ્માન્ સ્વેન સાર્દ્ધં સંહિતવાન્ સન્ધાનસમ્બન્ધીયાં પરિચર્ય્યામ્ અસ્માસુ સમર્પિતવાંશ્ચ|

Ver Capítulo Copiar




2 कुरिन्थियों 5:18
29 Referencias Cruzadas  

aparanjca yUyaM yad yat nivEzanaM pravizatha tatra nivEzanasyAsya maggalaM bhUyAditi vAkyaM prathamaM vadata|


tannAmnA yirUzAlamamArabhya sarvvadEzE manaHparAvarttanasya pApamOcanasya ca susaMvAdaH pracArayitavyaH,


Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|


tadA yOhan pratyavOcad IzvarENa na dattE kOpi manujaH kimapi prAptuM na zaknOti|


sarvvESAM prabhu ryO yIzukhrISTastEna Izvara isrAyElvaMzAnAM nikaTE susaMvAdaM prESya sammElanasya yaM saMvAdaM prAcArayat taM saMvAdaM yUyaM zrutavantaH|


yatO vastumAtramEva tasmAt tEna tasmai cAbhavat tadIyO mahimA sarvvadA prakAzitO bhavatu| iti|


vizvAsEna sapuNyIkRtA vayam IzvarENa sArddhaM prabhuNAsmAkaM yIzukhrISTEna mElanaM prAptAH|


yUyanjca tasmAt khrISTE yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jnjAnaM puNyaM pavitratvaM muktizca jAtA|


yatO yathA puMsO yOSid udapAdi tathA yOSitaH pumAn jAyatE, sarvvavastUni cEzvarAd utpadyantE|


sAdhanAni bahuvidhAni kintu sarvvESu sarvvasAdhaka Izvara EkaH|


paulaH kaH? ApallO rvA kaH? tau paricArakamAtrau tayOrEkaikasmai ca prabhu ryAdRk phalamadadAt tadvat tayOrdvArA yUyaM vizvAsinO jAtAH|


tathApyasmAkamadvitIya IzvaraH sa pitA yasmAt sarvvESAM yadarthanjcAsmAkaM sRSTi rjAtA, asmAkanjcAdvitIyaH prabhuH sa yIzuH khrISTO yEna sarvvavastUnAM yEnAsmAkamapi sRSTiH kRtA|


yataH sa svasammukhE pavitrAn niSkalagkAn anindanIyAMzca yuSmAn sthApayitum icchati|


atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|


yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvam UrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vA nAsti tasmAd dIptyAkarAt pituravarOhati|


sa cAsmAkaM pApAnAM prAyazcittaM kEvalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyazcittaM|


vayaM yad IzvarE prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyazcirttArthaM svaputraM prESitavAMzcEtyatra prEma santiSThatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos