Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 5:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 atO hEtOritaH paraM kO'pyasmAbhi rjAtitO na pratijnjAtavyaH|yadyapi pUrvvaM khrISTO jAtitO'smAbhiH pratijnjAtastathApIdAnIM jAtitaH puna rna pratijnjAyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 अतो हेतोरितः परं कोऽप्यस्माभि र्जातितो न प्रतिज्ञातव्यः।यद्यपि पूर्व्वं ख्रीष्टो जातितोऽस्माभिः प्रतिज्ञातस्तथापीदानीं जातितः पुन र्न प्रतिज्ञायते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অতো হেতোৰিতঃ পৰং কোঽপ্যস্মাভি ৰ্জাতিতো ন প্ৰতিজ্ঞাতৱ্যঃ| যদ্যপি পূৰ্ৱ্ৱং খ্ৰীষ্টো জাতিতোঽস্মাভিঃ প্ৰতিজ্ঞাতস্তথাপীদানীং জাতিতঃ পুন ৰ্ন প্ৰতিজ্ঞাযতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অতো হেতোরিতঃ পরং কোঽপ্যস্মাভি র্জাতিতো ন প্রতিজ্ঞাতৱ্যঃ| যদ্যপি পূর্ৱ্ৱং খ্রীষ্টো জাতিতোঽস্মাভিঃ প্রতিজ্ঞাতস্তথাপীদানীং জাতিতঃ পুন র্ন প্রতিজ্ঞাযতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အတော ဟေတောရိတး ပရံ ကော'ပျသ္မာဘိ ရ္ဇာတိတော န ပြတိဇ္ဉာတဝျး၊ ယဒျပိ ပူရွွံ ခြီၐ္ဋော ဇာတိတော'သ္မာဘိး ပြတိဇ္ဉာတသ္တထာပီဒါနီံ ဇာတိတး ပုန ရ္န ပြတိဇ္ဉာယတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અતો હેતોરિતઃ પરં કોઽપ્યસ્માભિ ર્જાતિતો ન પ્રતિજ્ઞાતવ્યઃ| યદ્યપિ પૂર્વ્વં ખ્રીષ્ટો જાતિતોઽસ્માભિઃ પ્રતિજ્ઞાતસ્તથાપીદાનીં જાતિતઃ પુન ર્ન પ્રતિજ્ઞાયતે|

Ver Capítulo Copiar




2 कुरिन्थियों 5:16
19 Referencias Cruzadas  

yazca sutE sutAyAM vA mattOdhikaM prIyatE, sEाpi na madarhaH|


ahaM yadyad AdizAmi tattadEva yadi yUyam Acarata tarhi yUyamEva mama mitrANi|


tadA sa tAmavOcat hE nAri mayA saha tava kiM kAryyaM? mama samaya idAnIM nOpatiSThati|


Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaM yAni vacAMsi kathayAmi tAnyAtmA jIvananjca|


yUyaM laukikaM vicArayatha nAhaM kimapi vicArayAmi|


aparE bahavaH zArIrikazlAghAM kurvvatE tasmAd ahamapi zlAghiSyE|


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|


kintu zarIrE mama pragalbhatAyAH kAraNaM vidyatE, kazcid yadi zarIrENa pragalbhatAM cikIrSati tarhi tasmAd api mama pragalbhatAyA gurutaraM kAraNaM vidyatE|


tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacO rmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintu sarvvESu sarvvaH khrISTa EvAstE|


kintUrddhvAd AgataM yat jnjAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandhEyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTanjca bhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos