Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 5:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 aparanjca yE jIvanti tE yat svArthaM na jIvanti kintu tESAM kRtE yO janO mRtaH punarutthApitazca tamuddizya yat jIvanti tadarthamEva sa sarvvESAM kRtE mRtavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 अपरञ्च ये जीवन्ति ते यत् स्वार्थं न जीवन्ति किन्तु तेषां कृते यो जनो मृतः पुनरुत्थापितश्च तमुद्दिश्य यत् जीवन्ति तदर्थमेव स सर्व्वेषां कृते मृतवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অপৰঞ্চ যে জীৱন্তি তে যৎ স্ৱাৰ্থং ন জীৱন্তি কিন্তু তেষাং কৃতে যো জনো মৃতঃ পুনৰুত্থাপিতশ্চ তমুদ্দিশ্য যৎ জীৱন্তি তদৰ্থমেৱ স সৰ্ৱ্ৱেষাং কৃতে মৃতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অপরঞ্চ যে জীৱন্তি তে যৎ স্ৱার্থং ন জীৱন্তি কিন্তু তেষাং কৃতে যো জনো মৃতঃ পুনরুত্থাপিতশ্চ তমুদ্দিশ্য যৎ জীৱন্তি তদর্থমেৱ স সর্ৱ্ৱেষাং কৃতে মৃতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အပရဉ္စ ယေ ဇီဝန္တိ တေ ယတ် သွာရ္ထံ န ဇီဝန္တိ ကိန္တု တေၐာံ ကၖတေ ယော ဇနော မၖတး ပုနရုတ္ထာပိတၑ္စ တမုဒ္ဒိၑျ ယတ် ဇီဝန္တိ တဒရ္ထမေဝ သ သရွွေၐာံ ကၖတေ မၖတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 અપરઞ્ચ યે જીવન્તિ તે યત્ સ્વાર્થં ન જીવન્તિ કિન્તુ તેષાં કૃતે યો જનો મૃતઃ પુનરુત્થાપિતશ્ચ તમુદ્દિશ્ય યત્ જીવન્તિ તદર્થમેવ સ સર્વ્વેષાં કૃતે મૃતવાન્|

Ver Capítulo Copiar




2 कुरिन्थियों 5:15
41 Referencias Cruzadas  

yathOktavAn tathA svasya dAyUdaH sEvakasya tu|


yuSmAnAhaM yathArthataraM vadAmi yO janO mama vAkyaM zrutvA matprErakE vizvasiti sOnantAyuH prApnOti kadApi daNPabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnOti|


matprErayitrA jIvatA tAtEna yathAhaM jIvAmi tadvad yaH kazcin mAmatti sOpi mayA jIviSyati|


hE bhrAtara Izvarasya kRpayAhaM yuSmAn vinayE yUyaM svaM svaM zarIraM sajIvaM pavitraM grAhyaM balim Izvaramuddizya samutsRjata, ESA sEvA yuSmAkaM yOgyA|


yadi vayaM vizvasAmastarhyasmAkamapi saEva vizvAsaH puNyamiva gaNayiSyatE|


pApaM prati mRtA vayaM punastasmin katham jIviSyAmaH?


vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpazarIrasya vinAzArtham asmAkaM purAtanapuruSastEna sAkaM kruzE'hanyatEti vayaM jAnImaH|


yadi khrISTO yuSmAn adhitiSThati tarhi pApam uddizya zarIraM mRtaM kintu puNyamuddizyAtmA jIvati|


jIvanadAyakasyAtmanO vyavasthA khrISTayIzunA pApamaraNayO rvyavasthAtO mAmamOcayat|


zArIrikabhAvasya phalaM mRtyuH kinjcAtmikabhAvasya phalE jIvanaM zAntizca|


ahamapyAtmahitam acESTamAnO bahUnAM paritrANArthaM tESAM hitaM cESTamAnaH sarvvaviSayE sarvvESAM tuSTikarO bhavAmItyanEnAhaM yadvat khrISTasyAnugAmI tadvad yUyaM mamAnugAminO bhavata|


tasmAt khrISTahEtO rdaurbbalyanindAdaridratAvipakSatAkaSTAdiSu santuSyAmyahaM| yadAhaM durbbalO'smi tadaiva sabalO bhavAmi|


tEna vayaM nUtananiyamasyArthatO 'kSarasaMsthAnasya tannahi kintvAtmana Eva sEvanasAmarthyaM prAptAH| akSarasaMsthAnaM mRtyujanakaM kintvAtmA jIvanadAyakaH|


atO hEtOritaH paraM kO'pyasmAbhi rjAtitO na pratijnjAtavyaH|yadyapi pUrvvaM khrISTO jAtitO'smAbhiH pratijnjAtastathApIdAnIM jAtitaH puna rna pratijnjAyatE|


yadi vayam AtmanA jIvAmastarhyAtmikAcArO'smAbhiH karttavyaH,


yuSmAn ahaM prabhunEdaM bravImyAdizAmi ca, anyE bhinnajAtIyA iva yUyaM pUna rmAcarata|


EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"


majjanE ca tEna sArddhaM zmazAnaM prAptAH puna rmRtAnAM madhyAt tasyOtthApayiturIzvarasya zaktEH phalaM yO vizvAsastadvArA tasminnEva majjanE tEna sArddham utthApitA abhavata|


yadi yUyaM khrISTEna sArddham utthApitA abhavata tarhi yasmin sthAnE khrISTa Izvarasya dakSiNapArzvE upaviSTa AstE tasyOrddhvasthAnasya viSayAn cESTadhvaM|


vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabhO ryIzO rnAmnA kuruta tEna pitaram IzvaraM dhanyaM vadata ca|


yacca kurudhvE tat mAnuSamanuddizya prabhum uddizya praphullamanasA kurudhvaM,


jAgratO nidrAgatA vA vayaM yat tEna prabhunA saha jIvAmastadarthaM sO'smAkaM kRtE prANAn tyaktavAn|


yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|


yatO hEtO ryE mRtAstESAM yat mAnavOddEzyaH zArIrikavicAraH kintvIzvarOddEzyam AtmikajIvanaM bhavat tadarthaM tESAmapi sannidhau susamAcAraH prakAzitO'bhavat|


asmAsvIzvarasya prEmaitEna prAkAzata yat svaputrENAsmabhyaM jIvanadAnArtham IzvaraH svIyam advitIyaM putraM jaganmadhyaM prESitavAn|


aham amarastathApi mRtavAn kintu pazyAham anantakAlaM yAvat jIvAmi| AmEn| mRtyOH paralOkasya ca kunjjikA mama hastagatAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos