Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 5:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 anEna vayaM yuSmAkaM sannidhau punaH svAn prazaMsAma iti nahi kintu yE manO vinA mukhaiH zlAghantE tEbhyaH pratyuttaradAnAya yUyaM yathAsmAbhiH zlAghituM zaknutha tAdRzam upAyaM yuSmabhyaM vitarAmaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 अनेन वयं युष्माकं सन्निधौ पुनः स्वान् प्रशंसाम इति नहि किन्तु ये मनो विना मुखैः श्लाघन्ते तेभ्यः प्रत्युत्तरदानाय यूयं यथास्माभिः श्लाघितुं शक्नुथ तादृशम् उपायं युष्मभ्यं वितरामः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অনেন ৱযং যুষ্মাকং সন্নিধৌ পুনঃ স্ৱান্ প্ৰশংসাম ইতি নহি কিন্তু যে মনো ৱিনা মুখৈঃ শ্লাঘন্তে তেভ্যঃ প্ৰত্যুত্তৰদানায যূযং যথাস্মাভিঃ শ্লাঘিতুং শক্নুথ তাদৃশম্ উপাযং যুষ্মভ্যং ৱিতৰামঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অনেন ৱযং যুষ্মাকং সন্নিধৌ পুনঃ স্ৱান্ প্রশংসাম ইতি নহি কিন্তু যে মনো ৱিনা মুখৈঃ শ্লাঘন্তে তেভ্যঃ প্রত্যুত্তরদানায যূযং যথাস্মাভিঃ শ্লাঘিতুং শক্নুথ তাদৃশম্ উপাযং যুষ্মভ্যং ৱিতরামঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အနေန ဝယံ ယုၐ္မာကံ သန္နိဓော် ပုနး သွာန် ပြၑံသာမ ဣတိ နဟိ ကိန္တု ယေ မနော ဝိနာ မုခဲး ၑ္လာဃန္တေ တေဘျး ပြတျုတ္တရဒါနာယ ယူယံ ယထာသ္မာဘိး ၑ္လာဃိတုံ ၑက္နုထ တာဒၖၑမ် ဥပါယံ ယုၐ္မဘျံ ဝိတရာမး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 અનેન વયં યુષ્માકં સન્નિધૌ પુનઃ સ્વાન્ પ્રશંસામ ઇતિ નહિ કિન્તુ યે મનો વિના મુખૈઃ શ્લાઘન્તે તેભ્યઃ પ્રત્યુત્તરદાનાય યૂયં યથાસ્માભિઃ શ્લાઘિતું શક્નુથ તાદૃશમ્ ઉપાયં યુષ્મભ્યં વિતરામઃ|

Ver Capítulo Copiar




2 कुरिन्थियों 5:12
13 Referencias Cruzadas  

yUyamitaH pUrvvamapyasmAn aMzatO gRhItavantaH, yataH prabhO ryIzukhrISTasya dinE yadvad yuSmAsvasmAkaM zlAghA tadvad asmAsu yuSmAkamapi zlAghA bhaviSyati|


svaprazaMsakAnAM kESAnjcinmadhyE svAn gaNayituM taiH svAn upamAtuM vA vayaM pragalbhA na bhavAmaH, yatastE svaparimANEna svAn parimimatE svaizca svAn upamibhatE tasmAt nirbbOdhA bhavanti ca|


svEna yaH prazaMsyatE sa parIkSitO nahi kintu prabhunA yaH prazaMsyatE sa Eva parIkSitaH|


yad dRSTigOcaraM tad yuSmAbhi rdRzyatAM| ahaM khrISTasya lOka iti svamanasi yEna vijnjAyatE sa yathA khrISTasya bhavati vayam api tathA khrISTasya bhavAma iti punarvivicya tEna budhyatAM|


yuSmAkaM nipAtAya tannahi kintu niSThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tEna yadyapi kinjcid adhikaM zlAghE tathApi tasmAnna trapiSyE|


EtEnAtmazlAghanEnAhaM nirbbOdha ivAbhavaM kintu yUyaM tasya kAraNaM yatO mama prazaMsA yuSmAbhirEva karttavyAsIt| yadyapyam agaNyO bhavEyaM tathApi mukhyatamEbhyaH prEritEbhyaH kEnApi prakArENa nAhaM nyUnO'smi|


vayaM kim AtmaprazaMsanaM punarArabhAmahE? yuSmAn prati yuSmattO vA parESAM kESAnjcid ivAsmAkamapi kiM prazaMsApatrESu prayOjanam AstE?


kintu pracurasahiSNutA klEzO dainyaM vipat tAPanA kArAbandhanaM nivAsahInatvaM parizramO jAgaraNam upavasanaM


tEna ca mattO'rthatO yuSmatsamIpE mama punarupasthitatvAt yUyaM khrISTEna yIzunA bahutaram AhlAdaM lapsyadhvE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos