Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 5:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparam asmAkam Etasmin pArthivE dUSyarUpE vEzmani jIrNE satIzvarENa nirmmitam akarakRtam asmAkam anantakAlasthAyi vEzmaikaM svargE vidyata iti vayaM jAnImaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरम् अस्माकम् एतस्मिन् पार्थिवे दूष्यरूपे वेश्मनि जीर्णे सतीश्वरेण निर्म्मितम् अकरकृतम् अस्माकम् अनन्तकालस्थायि वेश्मैकं स्वर्गे विद्यत इति वयं जानीमः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰম্ অস্মাকম্ এতস্মিন্ পাৰ্থিৱে দূষ্যৰূপে ৱেশ্মনি জীৰ্ণে সতীশ্ৱৰেণ নিৰ্ম্মিতম্ অকৰকৃতম্ অস্মাকম্ অনন্তকালস্থাযি ৱেশ্মৈকং স্ৱৰ্গে ৱিদ্যত ইতি ৱযং জানীমঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরম্ অস্মাকম্ এতস্মিন্ পার্থিৱে দূষ্যরূপে ৱেশ্মনি জীর্ণে সতীশ্ৱরেণ নির্ম্মিতম্ অকরকৃতম্ অস্মাকম্ অনন্তকালস্থাযি ৱেশ্মৈকং স্ৱর্গে ৱিদ্যত ইতি ৱযং জানীমঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရမ် အသ္မာကမ် ဧတသ္မိန် ပါရ္ထိဝေ ဒူၐျရူပေ ဝေၑ္မနိ ဇီရ္ဏေ သတီၑွရေဏ နိရ္မ္မိတမ် အကရကၖတမ် အသ္မာကမ် အနန္တကာလသ္ထာယိ ဝေၑ္မဲကံ သွရ္ဂေ ဝိဒျတ ဣတိ ဝယံ ဇာနီမး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અપરમ્ અસ્માકમ્ એતસ્મિન્ પાર્થિવે દૂષ્યરૂપે વેશ્મનિ જીર્ણે સતીશ્વરેણ નિર્મ્મિતમ્ અકરકૃતમ્ અસ્માકમ્ અનન્તકાલસ્થાયિ વેશ્મૈકં સ્વર્ગે વિદ્યત ઇતિ વયં જાનીમઃ|

Ver Capítulo Copiar




2 कुरिन्थियों 5:1
25 Referencias Cruzadas  

idaM karakRtamandiraM vinAzya dinatrayamadhyE punaraparam akarakRtaM mandiraM nirmmAsyAmi, iti vAkyam asya mukhAt zrutamasmAbhiriti|


tathApi yaH sarvvOparisthaH sa kasmiMzcid hastakRtE mandirE nivasatIti nahi, bhaviSyadvAdI kathAmEtAM kathayati, yathA,


AvAmIzvarENa saha karmmakAriNau, Izvarasya yat kSEtram Izvarasya yA nirmmitiH sA yUyamEva|


aparaM tad dhanam asmAbhi rmRNmayESu bhAjanESu dhAryyatE yataH sAdbhutA zakti rnAsmAkaM kintvIzvarasyaivEti jnjAtavyaM|


Etasmin dUSyE tiSThanatO vayaM klizyamAnA niHzvasAmaH, yatO vayaM vAsaM tyaktum icchAmastannahi kintu taM dvitIyaM vAsaM paridhAtum icchAmaH, yatastathA kRtE jIvanEna martyaM grasiSyatE|


tEna ca yUyam ahastakRtatvakchEdEnArthatO yEna zArIrapApAnAM vigrasatyajyatE tEna khrISTasya tvakchEdEna chinnatvacO jAtA


tasmAt kAraNAt mamAyaM klEzO bhavati tEna mama lajjA na jAyatE yatO'haM yasmin vizvasitavAn tamavagatO'smi mahAdinaM yAvat mamOpanidhE rgOpanasya zaktistasya vidyata iti nizcitaM jAnAmi|


yasmAt sa IzvarENa nirmmitaM sthApitanjca bhittimUlayuktaM nagaraM pratyaikSata|


aparaM bhAvimaggalAnAM mahAyAjakaH khrISTa upasthAyAhastanirmmitEnArthata EtatsRSTE rbahirbhUtEna zrESThEna siddhEna ca dUSyENa gatvA


yataH khrISTaH satyapavitrasthAnasya dRSTAntarUpaM hastakRtaM pavitrasthAnaM na praviSTavAn kintvasmannimittam idAnIm Izvarasya sAkSAd upasthAtuM svargamEva praviSTaH|


'kSayaniSkalagkAmlAnasampattiprAptyartham asmAn puna rjanayAmAsa| sA sampattiH svargE 'smAkaM kRtE sanjcitA tiSThati,


ataH sarvvairEtai rvikArE gantavyE sati yasmin AkAzamaNPalaM dAhEna vikAriSyatE mUlavastUni ca tApEna galiSyantE


vayaM mRtyum uttIryya jIvanaM prAptavantastad bhrAtRSu prEmakaraNAt jAnImaH| bhrAtari yO na prIyatE sa mRtyau tiSThati|


EtEna vayaM yat satyamatasambandhIyAstat jAnImastasya sAkSAt svAntaHkaraNAni sAntvayituM zakSyAmazca|


hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos