Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 3:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tarhyAtmanaH sEvA kiM tatO'pi bahutEjasvinI na bhavEt?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 तर्ह्यात्मनः सेवा किं ततोऽपि बहुतेजस्विनी न भवेत्?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তৰ্হ্যাত্মনঃ সেৱা কিং ততোঽপি বহুতেজস্ৱিনী ন ভৱেৎ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তর্হ্যাত্মনঃ সেৱা কিং ততোঽপি বহুতেজস্ৱিনী ন ভৱেৎ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တရှျာတ္မနး သေဝါ ကိံ တတော'ပိ ဗဟုတေဇသွိနီ န ဘဝေတ်?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તર્હ્યાત્મનઃ સેવા કિં તતોઽપિ બહુતેજસ્વિની ન ભવેત્?

Ver Capítulo Copiar




2 कुरिन्थियों 3:8
24 Referencias Cruzadas  

mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvanjca yIzukhrISTadvArA samupAtiSThatAM|


yE tasmin vizvasanti ta AtmAnaM prApsyantItyarthE sa idaM vAkyaM vyAhRtavAn EtatkAlaM yAvad yIzu rvibhavaM na prAptastasmAt pavitra AtmA nAdIyata|


yUyam Izvarasya mandiraM yuSmanmadhyE cEzvarasyAtmA nivasatIti kiM na jAnItha?


asmAbhiranAkhyApitO'paraH kazcid yIzu ryadi kEnacid AgantukEnAkhyApyatE yuSmAbhiH prAgalabdha AtmA vA yadi labhyatE prAgagRhItaH susaMvAdO vA yadi gRhyatE tarhi manyE yUyaM samyak sahiSyadhvE|


yaH prabhuH sa Eva sa AtmA yatra ca prabhOrAtmA tatraiva muktiH|


tEna vayaM nUtananiyamasyArthatO 'kSarasaMsthAnasya tannahi kintvAtmana Eva sEvanasAmarthyaM prAptAH| akSarasaMsthAnaM mRtyujanakaM kintvAtmA jIvanadAyakaH|


akSarai rvilikhitapASANarUpiNI yA mRtyOH sEvA sA yadIdRk tEjasvinI jAtA yattasyAcirasthAyinastEjasaH kAraNAt mUsasO mukham isrAyElIyalOkaiH saMdraSTuM nAzakyata,


daNPajanikA sEvA yadi tEjOyuktA bhavEt tarhi puNyajanikA sEvA tatO'dhikaM bahutEjOyuktA bhaviSyati|


tasmAd khrISTEna yIzunEvrAhIma AzI rbhinnajAtIyalOkESu varttatE tEna vayaM pratijnjAtam AtmAnaM vizvAsEna labdhuM zaknumaH|


yatO vayam AtmanA vizvAsAt puNyalAbhAzAsiddhaM pratIkSAmahE|


yatastasmAd ubhayapakSIyA vayam EkEnAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|


hE prabhOH priyA bhrAtaraH, yuSmAkaM kRta Izvarasya dhanyavAdO'smAbhiH sarvvadA karttavyO yata Izvara A prathamAd AtmanaH pAvanEna satyadharmmE vizvAsEna ca paritrANArthaM yuSmAn varItavAn


piturIzvarasya pUrvvanirNayAd AtmanaH pAvanEna yIzukhrISTasyAjnjAgrahaNAya zONitaprOkSaNAya cAbhirucitAstAn prati yIzukhrISTasya prEritaH pitaraH patraM likhati| yuSmAn prati bAhulyEna zAntiranugrahazca bhUyAstAM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos