Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 13:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 atO yUyaM vizvAsayuktA AdhvE na vEti jnjAtumAtmaparIkSAM kurudhvaM svAnEvAnusandhatta| yIzuH khrISTO yuSmanmadhyE vidyatE svAnadhi tat kiM na pratijAnItha? tasmin avidyamAnE yUyaM niSpramANA bhavatha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 अतो यूयं विश्वासयुक्ता आध्वे न वेति ज्ञातुमात्मपरीक्षां कुरुध्वं स्वानेवानुसन्धत्त। यीशुः ख्रीष्टो युष्मन्मध्ये विद्यते स्वानधि तत् किं न प्रतिजानीथ? तस्मिन् अविद्यमाने यूयं निष्प्रमाणा भवथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অতো যূযং ৱিশ্ৱাসযুক্তা আধ্ৱে ন ৱেতি জ্ঞাতুমাত্মপৰীক্ষাং কুৰুধ্ৱং স্ৱানেৱানুসন্ধত্ত| যীশুঃ খ্ৰীষ্টো যুষ্মন্মধ্যে ৱিদ্যতে স্ৱানধি তৎ কিং ন প্ৰতিজানীথ? তস্মিন্ অৱিদ্যমানে যূযং নিষ্প্ৰমাণা ভৱথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অতো যূযং ৱিশ্ৱাসযুক্তা আধ্ৱে ন ৱেতি জ্ঞাতুমাত্মপরীক্ষাং কুরুধ্ৱং স্ৱানেৱানুসন্ধত্ত| যীশুঃ খ্রীষ্টো যুষ্মন্মধ্যে ৱিদ্যতে স্ৱানধি তৎ কিং ন প্রতিজানীথ? তস্মিন্ অৱিদ্যমানে যূযং নিষ্প্রমাণা ভৱথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အတော ယူယံ ဝိၑွာသယုက္တာ အာဓွေ န ဝေတိ ဇ္ဉာတုမာတ္မပရီက္ၐာံ ကုရုဓွံ သွာနေဝါနုသန္ဓတ္တ၊ ယီၑုး ခြီၐ္ဋော ယုၐ္မန္မဓျေ ဝိဒျတေ သွာနဓိ တတ် ကိံ န ပြတိဇာနီထ? တသ္မိန် အဝိဒျမာနေ ယူယံ နိၐ္ပြမာဏာ ဘဝထ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અતો યૂયં વિશ્વાસયુક્તા આધ્વે ન વેતિ જ્ઞાતુમાત્મપરીક્ષાં કુરુધ્વં સ્વાનેવાનુસન્ધત્ત| યીશુઃ ખ્રીષ્ટો યુષ્મન્મધ્યે વિદ્યતે સ્વાનધિ તત્ કિં ન પ્રતિજાનીથ? તસ્મિન્ અવિદ્યમાને યૂયં નિષ્પ્રમાણા ભવથ|

Ver Capítulo Copiar




2 कुरिन्थियों 13:5
50 Referencias Cruzadas  

tatO yIzuH pratyuditavAn, yO janO mayi prIyatE sa mamAjnjA api gRhlAti, tEna mama pitApi tasmin prESyatE, AvAnjca tannikaTamAgatya tEna saha nivatsyAvaH|


ataH kAraNAt mayi tiSThata tEnAhamapi yuSmAsu tiSThAmi, yatO hEtO rdrAkSAlatAyAm asaMlagnA zAkhA yathA phalavatI bhavituM na zaknOti tathA yUyamapi mayyatiSThantaH phalavantO bhavituM na zaknutha|


tadarthaM tvaM yaM mahimAnaM mahyam adadAstaM mahimAnam ahamapi tEbhyO dattavAn|


yathAhaM tESu tiSThAmi tathA mayi yEna prEmnA prEmAkarOstat tESu tiSThati tadarthaM tava nAmAhaM tAn jnjApitavAn punarapi jnjApayiSyAmi|


yO janO madIyaM palalaM svAdati madIyaM rudhiranjca pivati sa mayi vasati tasminnahanjca vasAmi|


vAkyamidaM tasya parIkSArtham avAdIt kintu yat kariSyati tat svayam ajAnAt|


tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn|


yadi khrISTO yuSmAn adhitiSThati tarhi pApam uddizya zarIraM mRtaM kintu puNyamuddizyAtmA jIvati|


tasmAt mAnavEnAgra AtmAna parIkSya pazcAd ESa pUpO bhujyatAM kaMsEnAnEna ca pIyatAM|


asmAbhi ryadyAtmavicArO'kAriSyata tarhi daNPO nAlapsyata;


yUyam Izvarasya mandiraM yuSmanmadhyE cEzvarasyAtmA nivasatIti kiM na jAnItha?


yuSmAkaM yAni zarIrANi tAni khrISTasyAggAnIti kiM yUyaM na jAnItha? ataH khrISTasya yAnyaggAni tAni mayApahRtya vEzyAyA aggAni kiM kAriSyantE? tanna bhavatu|


yuSmAkaM yAni vapUMsi tAni yuSmadantaHsthitasyEzvarAllabdhasya pavitrasyAtmanO mandirANi yUyanjca svESAM svAminO nAdhvE kimEtad yuSmAbhi rna jnjAyatE?


jagatO'pi vicAraNaM pavitralOkaiH kAriSyata Etad yUyaM kiM na jAnItha? atO jagad yadi yuSmAbhi rvicArayitavyaM tarhi kSudratamavicArESu yUyaM kimasamarthAH?


paNyalAbhArthaM yE dhAvanti dhAvatAM tESAM sarvvESAM kEvala EkaH paNyaM labhatE yuSmAbhiH kimEtanna jnjAyatE? atO yUyaM yathA paNyaM lapsyadhvE tathaiva dhAvata|


itarAn prati susaMvAdaM ghOSayitvAhaM yat svayamagrAhyO na bhavAmi tadarthaM dEham Ahanmi vazIkurvvE ca|


Izvarasya mandirENa saha vA dEvapratimAnAM kA tulanA? amarasyEzvarasya mandiraM yUyamEva| IzvarENa taduktaM yathA, tESAM madhyE'haM svAvAsaM nidhAsyAmi tESAM madhyE ca yAtAyAtaM kurvvan tESAm IzvarO bhaviSyAmi tE ca mallOkA bhaviSyanti|


khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|


hE mama bAlakAH, yuSmadanta ryAvat khrISTO mUrtimAn na bhavati tAvad yuSmatkAraNAt punaH prasavavEdanEva mama vEdanA jAyatE|


ata EkaikEna janEna svakIyakarmmaNaH parIkSA kriyatAM tEna paraM nAlOkya kEvalam AtmAlOkanAt tasya zlaghA sambhaviSyati|


khrISTastu vizvAsEna yuSmAkaM hRdayESu nivasatu| prEmaNi yuSmAkaM baddhamUlatvaM susthiratvanjca bhavatu|


kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|


yatO bhinnajAtIyAnAM madhyE tat nigUPhavAkyaM kIdRggauravanidhisambalitaM tat pavitralOkAn jnjApayitum IzvarO'bhyalaSat| yuSmanmadhyavarttI khrISTa Eva sa nidhi rgairavAzAbhUmizca|


sandhibhiH zirAbhizcOpakRtaM saMyuktanjca kRtsnaM zarIraM yasmAt mUrddhata IzvarIyavRddhiM prApnOti taM mUrddhAnaM na dhArayati tEna mAnavEna yuSmattaH phalApaharaNaM nAnujAnIta|


tasmin baddhamUlAH sthApitAzca bhavata yA ca zikSA yuSmAbhi rlabdhA tadanusArAd vizvAsE susthirAH santastEnaiva nityaM dhanyavAdaM kuruta|


tathApi nArIgaNO yadi vizvAsE prEmni pavitratAyAM saMyatamanasi ca tiSThati tarhyapatyaprasavavartmanA paritrANaM prApsyati|


yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM tathaiva bhraSTamanasO vizvAsaviSayE 'grAhyAzcaitE lOkA api satyamataM prati vipakSatAM kurvvanti|


sAkSyamEtat tathyaM, atOे hEtOstvaM tAn gAPhaM bhartsaya tE ca yathA vizvAsE svasthA bhavEyu


Izvarasya jnjAnaM tE pratijAnanti kintu karmmabhistad anaggIkurvvatE yatastE garhitA anAjnjAgrAhiNaH sarvvasatkarmmaNazcAyOgyAH santi|


vizESataH prAcInalOkA yathA prabuddhA dhIrA vinItA vizvAsE prEmni sahiSNutAyAnjca svasthA bhavEyustadvat


yathA kazcid IzvarasyAnugrahAt na patEt, yathA ca tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavEt tEna ca bahavO'pavitrA na bhavEyuH,


aparaM tadvizrAmaprAptEH pratijnjA yadi tiSThati tarhyasmAkaM kazcit cEt tasyAH phalEna vanjcitO bhavEt vayam EtasmAd bibhImaH|


kintu yA bhUmi rgOkSurakaNTakavRkSAn utpAdayati sA na grAhyA zApArhA ca zESE tasyA dAhO bhaviSyati|


hE vyabhicAriNO vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata Eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa EvEzvarasya zatru rbhavati|


atO vizvAsE susthirAstiSThantastEna sArddhaM yudhyata, yuSmAkaM jagannivAsibhrAtRSvapi tAdRzAH klEzA varttanta iti jAnIta|


ataH kutaH patitO 'si tat smRtvA manaH parAvarttya pUrvvIyakriyAH kuru na cEt tvayA manasi na parivarttitE 'haM tUrNam Agatya tava dIpavRkSaM svasthAnAd apasArayiSyAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos