Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 13:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 prabhO ryIzukhrISTasyAnugraha Izvarasya prEma pavitrasyAtmanO bhAgitvanjca sarvvAn yuSmAn prati bhUyAt| tathAstu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 प्रभो र्यीशुख्रीष्टस्यानुग्रह ईश्वरस्य प्रेम पवित्रस्यात्मनो भागित्वञ्च सर्व्वान् युष्मान् प्रति भूयात्। तथास्तु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 প্ৰভো ৰ্যীশুখ্ৰীষ্টস্যানুগ্ৰহ ঈশ্ৱৰস্য প্ৰেম পৱিত্ৰস্যাত্মনো ভাগিৎৱঞ্চ সৰ্ৱ্ৱান্ যুষ্মান্ প্ৰতি ভূযাৎ| তথাস্তু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 প্রভো র্যীশুখ্রীষ্টস্যানুগ্রহ ঈশ্ৱরস্য প্রেম পৱিত্রস্যাত্মনো ভাগিৎৱঞ্চ সর্ৱ্ৱান্ যুষ্মান্ প্রতি ভূযাৎ| তথাস্তু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပြဘော ရျီၑုခြီၐ္ဋသျာနုဂြဟ ဤၑွရသျ ပြေမ ပဝိတြသျာတ္မနော ဘာဂိတွဉ္စ သရွွာန် ယုၐ္မာန် ပြတိ ဘူယာတ်၊ တထာသ္တု၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 પ્રભો ર્યીશુખ્રીષ્ટસ્યાનુગ્રહ ઈશ્વરસ્ય પ્રેમ પવિત્રસ્યાત્મનો ભાગિત્વઞ્ચ સર્વ્વાન્ યુષ્માન્ પ્રતિ ભૂયાત્| તથાસ્તુ|

Ver Capítulo Copiar




2 कुरिन्थियों 13:14
34 Referencias Cruzadas  

asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|


tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iti cEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM tOyamadAsyat|


kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tRSArttO na bhaviSyati| mayA dattam idaM tOyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat srOSyati|


yaH kazcinmayi vizvasiti dharmmagranthasya vacanAnusArENa tasyAbhyantaratO'mRtatOyasya srOtAMsi nirgamiSyanti|


prabhO ryIzukhrISTasyAnugrahENa tE yathA vayamapi tathA paritrANaM prAptum AzAM kurmmaH|


tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|


adhikantu zAntidAyaka IzvaraH zaitAnam avilambaM yuSmAkaM padAnAm adhO marddiSyati| asmAkaM prabhu ryIzukhrISTO yuSmAsu prasAdaM kriyAt| iti|


tathA kRtsnadharmmasamAjasya mama cAtithyakArI gAyO yuSmAn namaskarOti| aparam Etannagarasya dhanarakSaka irAstaH kkArttanAmakazcaikO bhrAtA tAvapi yuSmAn namaskurutaH|


sarvvajnja Izvarastasya dhanyavAdO yIzukhrISTEna santataM bhUyAt| iti|


pratyAzAtO vrIPitatvaM na jAyatE, yasmAd asmabhyaM dattEna pavitrENAtmanAsmAkam antaHkaraNAnIzvarasya prEmavAriNA siktAni|


vaitESAM kEnApi na zakyamityasmin dRPhavizvAsO mamAstE|


kintvIzvarasyAtmA yadi yuSmAkaM madhyE vasati tarhi yUyaM zArIrikAcAriNO na santa AtmikAcAriNO bhavathaH| yasmin tu khrISTasyAtmA na vidyatE sa tatsambhavO nahi|


yatO hEtO ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvvE majjanEnaikEnAtmanaikadEhIkRtAH sarvvE caikAtmabhuktA abhavAma|


tvaM yadAtmanA dhanyavAdaM karOSi tadA yad vadasi tad yadi ziSyEnEvOpasthitEna janEna na buddhyatE tarhi tava dhanyavAdasyAntE tathAstviti tEna vaktaM kathaM zakyatE?


asmAkaM prabhO ryIzukhrISTasyAnugrahO yuSmAn prati bhUyAt|


yUyam Izvarasya mandiraM yuSmanmadhyE cEzvarasyAtmA nivasatIti kiM na jAnItha?


yuSmAkaM yAni vapUMsi tAni yuSmadantaHsthitasyEzvarAllabdhasya pavitrasyAtmanO mandirANi yUyanjca svESAM svAminO nAdhvE kimEtad yuSmAbhi rna jnjAyatE?


yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|


kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


yatastasmAd ubhayapakSIyA vayam EkEnAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|


yUyamapi tatra saMgrathyamAnA AtmanEzvarasya vAsasthAnaM bhavatha|


dIptE ryat phalaM tat sarvvavidhahitaiSitAyAM dharmmE satyAlApE ca prakAzatE|


aparam IzvaraH prabhu ryIzukhrISTazca sarvvEbhyO bhrAtRbhyaH zAntiM vizvAsasahitaM prEma ca dEyAt|


khrISTAd yadi kimapi sAntvanaM kazcit prEmajAtO harSaH kinjcid AtmanaH samabhAgitvaM kAcid anukampA kRpA vA jAyatE tarhi yUyaM mamAhlAdaM pUrayanta


asmAbhi ryad dRSTaM zrutanjca tadEva yuSmAn jnjApyatE tEnAsmAbhiH sahAMzitvaM yuSmAkaM bhaviSyati| asmAkanjca sahAMzitvaM pitrA tatputrENa yIzukhrISTEna ca sArddhaM bhavati|


asmAkaM kRtE sa svaprANAMstyaktavAn ityanEna vayaM prEmnastattvam avagatAH, aparaM bhrAtRNAM kRtE 'smAbhirapi prANAstyaktavyAH|


yazca tasyAjnjAH pAlayati sa tasmin tiSThati tasmin sO'pi tiSThati; sa cAsmAn yam AtmAnaM dattavAn tasmAt sO 'smAsu tiSThatIti jAnImaH|


Izvarasya prEmnA svAn rakSata, anantajIvanAya cAsmAkaM prabhO ryIzukhrISTasya kRpAM pratIkSadhvaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos