Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 12:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 EtEnAtmazlAghanEnAhaM nirbbOdha ivAbhavaM kintu yUyaM tasya kAraNaM yatO mama prazaMsA yuSmAbhirEva karttavyAsIt| yadyapyam agaNyO bhavEyaM tathApi mukhyatamEbhyaH prEritEbhyaH kEnApi prakArENa nAhaM nyUnO'smi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 এতেনাত্মশ্লাঘনেনাহং নিৰ্ব্বোধ ইৱাভৱং কিন্তু যূযং তস্য কাৰণং যতো মম প্ৰশংসা যুষ্মাভিৰেৱ কৰ্ত্তৱ্যাসীৎ| যদ্যপ্যম্ অগণ্যো ভৱেযং তথাপি মুখ্যতমেভ্যঃ প্ৰেৰিতেভ্যঃ কেনাপি প্ৰকাৰেণ নাহং ন্যূনোঽস্মি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 এতেনাত্মশ্লাঘনেনাহং নির্ব্বোধ ইৱাভৱং কিন্তু যূযং তস্য কারণং যতো মম প্রশংসা যুষ্মাভিরেৱ কর্ত্তৱ্যাসীৎ| যদ্যপ্যম্ অগণ্যো ভৱেযং তথাপি মুখ্যতমেভ্যঃ প্রেরিতেভ্যঃ কেনাপি প্রকারেণ নাহং ন্যূনোঽস্মি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဧတေနာတ္မၑ္လာဃနေနာဟံ နိရ္ဗ္ဗောဓ ဣဝါဘဝံ ကိန္တု ယူယံ တသျ ကာရဏံ ယတော မမ ပြၑံသာ ယုၐ္မာဘိရေဝ ကရ္တ္တဝျာသီတ်၊ ယဒျပျမ် အဂဏျော ဘဝေယံ တထာပိ မုချတမေဘျး ပြေရိတေဘျး ကေနာပိ ပြကာရေဏ နာဟံ နျူနော'သ္မိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 એતેનાત્મશ્લાઘનેનાહં નિર્બ્બોધ ઇવાભવં કિન્તુ યૂયં તસ્ય કારણં યતો મમ પ્રશંસા યુષ્માભિરેવ કર્ત્તવ્યાસીત્| યદ્યપ્યમ્ અગણ્યો ભવેયં તથાપિ મુખ્યતમેભ્યઃ પ્રેરિતેભ્યઃ કેનાપિ પ્રકારેણ નાહં ન્યૂનોઽસ્મિ|

Ver Capítulo Copiar




2 कुरिन्थियों 12:11
17 Referencias Cruzadas  

itthaM nirUpitESu sarvvakarmmasu kRtESu satmu yUyamapIdaM vAkyaM vadatha, vayam anupakAriNO dAsA asmAbhiryadyatkarttavyaM tanmAtramEva kRtaM|


aparanjca yadyaham IzvarIyAdEzAPhyaH syAM sarvvANi guptavAkyAni sarvvavidyAnjca jAnIyAM pUrNavizvAsaH san zailAn sthAnAntarIkarttuM zaknuyAnjca kintu yadi prEmahInO bhavEyaM tarhyagaNanIya Eva bhavAmi|


paula vA ApallO rvA kaiphA vA jagad vA jIvanaM vA maraNaM vA varttamAnaM vA bhaviSyadvA sarvvANyEva yuSmAkaM,


vayaM yadi klizyAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE klizyAmahE yatO'smAbhi ryAdRzAni duHkhAni sahyantE yuSmAkaM tAdRzaduHkhAnAM sahanEna tau sAdhayiSyEtE ityasmin yuSmAnadhi mama dRPhA pratyAzA bhavati|


yUyaM mamAjnjAnatAM kSaNaM yAvat sOPhum arhatha, ataH sA yuSmAbhiH sahyatAM|


kintu mukhyEbhyaH prEritEbhyO'haM kEnacit prakArENa nyUnO nAsmIti budhyE|


sarvvathAdbhutakriyAzaktilakSaNaiH prEritasya cihnAni yuSmAkaM madhyE sadhairyyaM mayA prakAzitAni|


yadyaham AtmazlAghAM karttum icchEyaM tathApi nirbbOdha iva na bhaviSyAmi yataH satyamEva kathayiSyAmi, kintu lOkA mAM yAdRzaM pazyanti mama vAkyaM zrutvA vA yAdRzaM mAM manyatE tasmAt zrESThaM mAM yanna gaNayanti tadarthamahaM tatO viraMsyAmi|


vayaM kim AtmaprazaMsanaM punarArabhAmahE? yuSmAn prati yuSmattO vA parESAM kESAnjcid ivAsmAkamapi kiM prazaMsApatrESu prayOjanam AstE?


yadi vayaM hatajnjAnA bhavAmastarhi tad IzvarArthakaM yadi ca sajnjAnA bhavAmastarhi tad yuSmadarthakaM|


yadi kazcana kSudraH san svaM mahAntaM manyatE tarhi tasyAtmavanjcanA jAyatE|


sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yam adAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEH khrISTasya maggalavArttAM pracArayAmi,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos