Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 11:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 mama vAkpaTutAyA nyUnatvE satyapi jnjAnasya nyUnatvaM nAsti kintu sarvvaviSayE vayaM yuSmadgOcarE prakAzAmahE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 मम वाक्पटुताया न्यूनत्वे सत्यपि ज्ञानस्य न्यूनत्वं नास्ति किन्तु सर्व्वविषये वयं युष्मद्गोचरे प्रकाशामहे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 মম ৱাক্পটুতাযা ন্যূনৎৱে সত্যপি জ্ঞানস্য ন্যূনৎৱং নাস্তি কিন্তু সৰ্ৱ্ৱৱিষযে ৱযং যুষ্মদ্গোচৰে প্ৰকাশামহে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 মম ৱাক্পটুতাযা ন্যূনৎৱে সত্যপি জ্ঞানস্য ন্যূনৎৱং নাস্তি কিন্তু সর্ৱ্ৱৱিষযে ৱযং যুষ্মদ্গোচরে প্রকাশামহে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 မမ ဝါက္ပဋုတာယာ နျူနတွေ သတျပိ ဇ္ဉာနသျ နျူနတွံ နာသ္တိ ကိန္တု သရွွဝိၐယေ ဝယံ ယုၐ္မဒ္ဂေါစရေ ပြကာၑာမဟေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 મમ વાક્પટુતાયા ન્યૂનત્વે સત્યપિ જ્ઞાનસ્ય ન્યૂનત્વં નાસ્તિ કિન્તુ સર્વ્વવિષયે વયં યુષ્મદ્ગોચરે પ્રકાશામહે|

Ver Capítulo Copiar




2 कुरिन्थियों 11:6
13 Referencias Cruzadas  

khrISTEnAhaM majjanArthaM na prEritaH kintu susaMvAdasya pracArArthamEva; sO'pi vAkpaTutayA mayA na pracAritavyaH, yatastathA pracAritE khrISTasya kruzE mRtyuH phalahInO bhaviSyati|


Izvarasya jnjAnAd ihalOkasya mAnavAH svajnjAnEnEzvarasya tattvabOdhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApEna vizvAsinaH paritrAtuM rOcitavAn|


Ekasmai tEnAtmanA jnjAnavAkyaM dIyatE, anyasmai tEnaivAtmanAdiSTaM vidyAvAkyam,


taccAsmAbhi rmAnuSikajnjAnasya vAkyAni zikSitvA kathyata iti nahi kintvAtmatO vAkyAni zikSitvAtmikai rvAkyairAtmikaM bhAvaM prakAzayadbhiH kathyatE|


tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE|


sarvvathAdbhutakriyAzaktilakSaNaiH prEritasya cihnAni yuSmAkaM madhyE sadhairyyaM mayA prakAzitAni|


kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarE svAn prazaMsanIyAn darzayAmaH|


ataEva prabhO rbhayAnakatvaM vijnjAya vayaM manujAn anunayAmaH kinjcEzvarasya gOcarE saprakAzA bhavAmaH, yuSmAkaM saMvEdagOcarE'pi saprakAzA bhavAma ityAzaMsAmahE|


pavitra AtmA niSkapaTaM prEma satyAlApa IzvarIyazakti


yUyam asmAn gRhlIta| asmAbhiH kasyApyanyAyO na kRtaH kO'pi na vanjcitaH|


atO yuSmAbhistat paThitvA khrISTamadhi tasminnigUPhE bhAvE mama jnjAnaM kIdRzaM tad bhOtsyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos