Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 11:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yEnAhaM na durbbalIbhavAmi tAdRzaM daurbbalyaM kaH pApnOti?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 येनाहं न दुर्ब्बलीभवामि तादृशं दौर्ब्बल्यं कः पाप्नोति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যেনাহং ন দুৰ্ব্বলীভৱামি তাদৃশং দৌৰ্ব্বল্যং কঃ পাপ্নোতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যেনাহং ন দুর্ব্বলীভৱামি তাদৃশং দৌর্ব্বল্যং কঃ পাপ্নোতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယေနာဟံ န ဒုရ္ဗ္ဗလီဘဝါမိ တာဒၖၑံ ဒေါ်ရ္ဗ္ဗလျံ ကး ပါပ္နောတိ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 યેનાહં ન દુર્બ્બલીભવામિ તાદૃશં દૌર્બ્બલ્યં કઃ પાપ્નોતિ?

Ver Capítulo Copiar




2 कुरिन्थियों 11:29
36 Referencias Cruzadas  

yasyAhaM na vighnIbhavAmi, saEva dhanyaH|


tasmAt tanmandirArtha udyOgO yastu sa grasatIva mAm| imAM zAstrIyalipiM ziSyAHsamasmaran|


yE janA Anandanti taiH sArddham Anandata yE ca rudanti taiH saha rudita|


balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM sOPhavyaM na ca svESAm iSTAcAra AcaritavyaH|


bhOjanapAnArthaM yuSmAkaM kiM vEzmAni na santi? yuSmAbhi rvA kim Izvarasya samitiM tucchIkRtya dInA lOkA avajnjAyantE? ityanEna mayA kiM vaktavyaM? yUyaM kiM mayA prazaMsanIyAH? Etasmin yUyaM na prazaMsanIyAH|


tasmAd EkasyAggasya pIPAyAM jAtAyAM sarvvANyaggAni tEna saha pIPyantE, Ekasya samAdarE jAtE ca sarvvANi tEna saha saMhRSyanti|


hE ajnja tvayA yad bIjam upyatE tad yadi na mriyEta tarhi na jIvayiSyatE|


atO hEtOH pizitAzanaM yadi mama bhrAtu rvighnasvarUpaM bhavEt tarhyahaM yat svabhrAtu rvighnajanakO na bhavEyaM tadarthaM yAvajjIvanaM pizitaM na bhOkSyE|


atO yuSmAkaM yA kSamatA sA durbbalAnAm unmAthasvarUpA yanna bhavEt tadarthaM sAvadhAnA bhavata|


durbbalAn yat pratipadyE tadarthamahaM durbbalAnAM kRtE durbbala_ivAbhavaM| itthaM kEnApi prakArENa katipayA lOkA yanmayA paritrANaM prApnuyustadarthaM yO yAdRza AsIt tasya kRtE 'haM tAdRza_ivAbhavaM|


vayaM yadA durbbalA bhavAmastadA yuSmAn sabalAn dRSTvAnandAmO yuSmAkaM siddhatvaM prArthayAmahE ca|


tatastE prakRtasusaMvAdarUpE saralapathE na carantIti dRSTvAhaM sarvvESAM sAkSAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcarasi tarhi yihUdimatAcaraNAya bhinnajAtIyAn kutaH pravarttayasi?


yuSmAkam EkaikO janaH parasya bhAraM vahatvanEna prakArENa khrISTasya vidhiM pAlayata|


tava kriyAH zramaH sahiSNutA ca mama gOcarAH, tvaM duSTAn sOPhuM na zaknOSi yE ca prEritA na santaH svAn prEritAn vadanti tvaM tAn parIkSya mRSAbhASiNO vijnjAtavAn,


tathApi tava viruddhaM mayA kinjcid vaktavyaM yatO yA ISEbalnAmikA yOSit svAM bhaviSyadvAdinIM manyatE vEzyAgamanAya dEvaprasAdAzanAya ca mama dAsAn zikSayati bhrAmayati ca sA tvayA na nivAryyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos