Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 11:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 vAratrayaM pOtabhanjjanEna kliSTO'ham agAdhasalilE dinamEkaM rAtrimEkAnjca yApitavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 वारत्रयं पोतभञ्जनेन क्लिष्टोऽहम् अगाधसलिले दिनमेकं रात्रिमेकाञ्च यापितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 ৱাৰত্ৰযং পোতভঞ্জনেন ক্লিষ্টোঽহম্ অগাধসলিলে দিনমেকং ৰাত্ৰিমেকাঞ্চ যাপিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 ৱারত্রযং পোতভঞ্জনেন ক্লিষ্টোঽহম্ অগাধসলিলে দিনমেকং রাত্রিমেকাঞ্চ যাপিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဝါရတြယံ ပေါတဘဉ္ဇနေန က္လိၐ္ဋော'ဟမ် အဂါဓသလိလေ ဒိနမေကံ ရာတြိမေကာဉ္စ ယာပိတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 વારત્રયં પોતભઞ્જનેન ક્લિષ્ટોઽહમ્ અગાધસલિલે દિનમેકં રાત્રિમેકાઞ્ચ યાપિતવાન્|

Ver Capítulo Copiar




2 कुरिन्थियों 11:25
12 Referencias Cruzadas  

tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|


kintu kRSIvalAstasya tAn dAsEyAn dhRtvA kanjcana prahRtavantaH, kanjcana pASANairAhatavantaH, kanjcana ca hatavantaH|


AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalOkA Agatya lOkAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tEna sa mRta iti vijnjAya nagarasya bahistam AkRSya nItavantaH|


anyadEzIyA yihUdIyAstESAm adhipatayazca daurAtmyaM kutvA tau prastarairAhantum udyatAH|


tathA rAtrEstasminnEva daNPE sa tau gRhItvA tayOH prahArANAM kSatAni prakSAlitavAn tataH sa svayaM tasya sarvvE parijanAzca majjitA abhavan|


kintu paulastAn avadat rOmilOkayOrAvayOH kamapi dOSam na nizcitya sarvvESAM samakSam AvAM kazayA tAPayitvA kArAyAM baddhavanta idAnIM kimAvAM guptaM vistrakSyanti? tanna bhaviSyati, svayamAgatyAvAM bahiH kRtvA nayantu|


tataH sahasrasEnApatiH paulaM durgAbhyantara nEtuM samAdizat| Etasya pratikUlAH santO lOkAH kinnimittam EtAvaduccaiHsvaram akurvvan, Etad vEttuM taM kazayA prahRtya tasya parIkSAM karttumAdizat|


vizvAsaM satsaMvEdanjca dhArayasi ca| anayOH parityAgAt kESAnjcid vizvAsatarI bhagnAbhavat|


bahavazca prastarAghAtai rhatAH karapatrai rvA vidIrNA yantrai rvA kliSTAH khaggadhArai rvA vyApAditAH| tE mESANAM chAgAnAM vA carmmANi paridhAya dInAH pIPitA duHkhArttAzcAbhrAmyan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos