Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 11:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tE kim ibrilOkAH? ahamapIbrI| tE kim isrAyElIyAH? ahamapIsrAyElIyaH| tE kim ibrAhImO vaMzAH? ahamapIbrAhImO vaMzaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 ते किम् इब्रिलोकाः? अहमपीब्री। ते किम् इस्रायेलीयाः? अहमपीस्रायेलीयः। ते किम् इब्राहीमो वंशाः? अहमपीब्राहीमो वंशः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তে কিম্ ইব্ৰিলোকাঃ? অহমপীব্ৰী| তে কিম্ ইস্ৰাযেলীযাঃ? অহমপীস্ৰাযেলীযঃ| তে কিম্ ইব্ৰাহীমো ৱংশাঃ? অহমপীব্ৰাহীমো ৱংশঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তে কিম্ ইব্রিলোকাঃ? অহমপীব্রী| তে কিম্ ইস্রাযেলীযাঃ? অহমপীস্রাযেলীযঃ| তে কিম্ ইব্রাহীমো ৱংশাঃ? অহমপীব্রাহীমো ৱংশঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တေ ကိမ် ဣဗြိလောကား? အဟမပီဗြီ၊ တေ ကိမ် ဣသြာယေလီယား? အဟမပီသြာယေလီယး၊ တေ ကိမ် ဣဗြာဟီမော ဝံၑား? အဟမပီဗြာဟီမော ဝံၑး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તે કિમ્ ઇબ્રિલોકાઃ? અહમપીબ્રી| તે કિમ્ ઇસ્રાયેલીયાઃ? અહમપીસ્રાયેલીયઃ| તે કિમ્ ઇબ્રાહીમો વંશાઃ? અહમપીબ્રાહીમો વંશઃ|

Ver Capítulo Copiar




2 कुरिन्थियों 11:22
17 Referencias Cruzadas  

kintvasmAkaM tAta ibrAhIm astIti svESu manaHsu cIntayantO mA vyAharata| yatO yuSmAn ahaM vadAmi, Izvara EtEbhyaH pASANEbhya ibrAhImaH santAnAn utpAdayituM zaknOti|


pazcAt sO'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdEzasya tArSanagaraM mama janmabhUmiH,EtannagarIyasya gamilIyElanAmnO'dhyApakasya ziSyO bhUtvA pUrvvapuruSANAM vidhivyavasthAnusArENa sampUrNarUpENa zikSitO'bhavam idAnIntanA yUyaM yAdRzA bhavatha tAdRzO'hamapIzvarasEvAyAm udyOgI jAtaH|


tasmin samayE ziSyANAM bAhulyAt prAtyahikadAnasya vizrANanai rbhinnadEzIyAnAM vidhavAstrIgaNa upEkSitE sati ibrIyalOkaiH sahAnyadEzIyAnAM vivAda upAtiSThat|


IzvarENa svIkIyalOkA apasAritA ahaM kim IdRzaM vAkyaM bravImi? tanna bhavatu yatO'hamapi binyAmInagOtrIya ibrAhImavaMzIya isrAyElIyalOkO'smi|


yatasta isrAyElasya vaMzA api ca dattakaputratvaM tEjO niyamO vyavasthAdAnaM mandirE bhajanaM pratijnjAH pitRpuruSagaNazcaitESu sarvvESu tESAm adhikArO'sti|


parantvibrAhImE tasya santAnAya ca pratijnjAH prati zuzruvirE tatra santAnazabdaM bahuvacanAntam abhUtvA tava santAnAyEtyEkavacanAntaM babhUva sa ca santAnaH khrISTa Eva|


yatO'ham aSTamadivasE tvakchEdaprApta isrAyElvaMzIyO binyAmInagOSThIya ibrikulajAta ibriyO vyavasthAcaraNE phirUzI


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos