Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 11:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 kO'pi yadi yuSmAn dAsAn karOti yadi vA yuSmAkaM sarvvasvaM grasati yadi vA yuSmAn harati yadi vAtmAbhimAnI bhavati yadi vA yuSmAkaM kapOlam Ahanti tarhi tadapi yUyaM sahadhvE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 कोऽपि यदि युष्मान् दासान् करोति यदि वा युष्माकं सर्व्वस्वं ग्रसति यदि वा युष्मान् हरति यदि वात्माभिमानी भवति यदि वा युष्माकं कपोलम् आहन्ति तर्हि तदपि यूयं सहध्वे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 কোঽপি যদি যুষ্মান্ দাসান্ কৰোতি যদি ৱা যুষ্মাকং সৰ্ৱ্ৱস্ৱং গ্ৰসতি যদি ৱা যুষ্মান্ হৰতি যদি ৱাত্মাভিমানী ভৱতি যদি ৱা যুষ্মাকং কপোলম্ আহন্তি তৰ্হি তদপি যূযং সহধ্ৱে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 কোঽপি যদি যুষ্মান্ দাসান্ করোতি যদি ৱা যুষ্মাকং সর্ৱ্ৱস্ৱং গ্রসতি যদি ৱা যুষ্মান্ হরতি যদি ৱাত্মাভিমানী ভৱতি যদি ৱা যুষ্মাকং কপোলম্ আহন্তি তর্হি তদপি যূযং সহধ্ৱে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ကော'ပိ ယဒိ ယုၐ္မာန် ဒါသာန် ကရောတိ ယဒိ ဝါ ယုၐ္မာကံ သရွွသွံ ဂြသတိ ယဒိ ဝါ ယုၐ္မာန် ဟရတိ ယဒိ ဝါတ္မာဘိမာနီ ဘဝတိ ယဒိ ဝါ ယုၐ္မာကံ ကပေါလမ် အာဟန္တိ တရှိ တဒပိ ယူယံ သဟဓွေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 કોઽપિ યદિ યુષ્માન્ દાસાન્ કરોતિ યદિ વા યુષ્માકં સર્વ્વસ્વં ગ્રસતિ યદિ વા યુષ્માન્ હરતિ યદિ વાત્માભિમાની ભવતિ યદિ વા યુષ્માકં કપોલમ્ આહન્તિ તર્હિ તદપિ યૂયં સહધ્વે|

Ver Capítulo Copiar




2 कुरिन्थियों 11:20
19 Referencias Cruzadas  

vidhavAnAM sarvvasvaM grasitvA chalAd dIrghakAlaM prArthayantE tEbhya upAdhyAyEbhyaH sAvadhAnA bhavata; tE'dhikatarAn daNPAn prApsyanti|


yadi kazcit tava kapOlE capETAghAtaM karOti tarhi taM prati kapOlam anyaM parAvarttya sammukhIkuru punazca yadi kazcit tava gAtrIyavastraM harati tarhi taM paridhEyavastram api grahItuM mA vAraya|


vayamadyApi kSudhArttAstRSNArttA vastrahInAstAPitA AzramarahitAzca santaH


vayaM yuSmAkaM vizvAsasya niyantArO na bhavAmaH kintu yuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAsE yuSmAkaM sthiti rbhavati|


taizca vayaM vitarkAn IzvarIyatattvajnjAnasya pratibandhikAM sarvvAM cittasamunnatinjca nipAtayAmaH sarvvasagkalpanjca bandinaM kRtvA khrISTasyAjnjAgrAhiNaM kurmmaH,


kintu sarpENa svakhalatayA yadvad havA vanjcayAnjcakE tadvat khrISTaM prati satItvAd yuSmAkaM bhraMzaH sambhaviSyatIti bibhEmi|


yUyaM mayA kinjcidapi na bhArAkrAntA iti satyaM, kintvahaM dhUrttaH san chalEna yuSmAn vanjcitavAn Etat kiM kEnacid vaktavyaM?


yatazchalEnAgatA asmAn dAsAn karttum icchavaH katipayA bhAktabhrAtaraH khrISTEna yIzunAsmabhyaM dattaM svAtantryam anusandhAtuM cArA iva samAjaM prAvizan|


yasmAd hAjirAzabdEnAravadEzasthasInayaparvvatO bOdhyatE, sA ca varttamAnAyA yirUzAlampuryyAH sadRzI| yataH svabAlaiH sahitA sA dAsatva AstE|


tadvad vayamapi bAlyakAlE dAsA iva saMsArasyAkSaramAlAyA adhInA AsmahE|


idAnIm IzvaraM jnjAtvA yadi vEzvarENa jnjAtA yUyaM kathaM punastAni viphalAni tucchAni cAkSarANi prati parAvarttituM zaknutha? yUyaM kiM punastESAM dAsA bhavitumicchatha?


khrISTO'smabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiSThata dAsatvayugEna puna rna nibadhyadhvaM|


yuSmAkaM mati rvikAraM na gamiSyatItyahaM yuSmAnadhi prabhunAzaMsE; kintu yO yuSmAn vicAralayati sa yaH kazcid bhavEt samucitaM daNPaM prApsyati|


yE zArIrikaviSayE sudRzyA bhavitumicchanti tE yat khrISTasya kruzasya kAraNAdupadravasya bhAginO na bhavanti kEvalaM tadarthaM tvakchEdE yuSmAn pravarttayanti|


tESAM zESadazA sarvvanAza udarazcEzvarO lajjA ca zlAghA pRthivyAnjca lagnaM manaH|


vayaM kadApi stutivAdinO nAbhavAmEti yUyaM jAnItha kadApi chalavastrENa lObhaM nAcchAdayAmEtyasmin IzvaraH sAkSI vidyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos