Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 10:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 taizca vayaM vitarkAn IzvarIyatattvajnjAnasya pratibandhikAM sarvvAM cittasamunnatinjca nipAtayAmaH sarvvasagkalpanjca bandinaM kRtvA khrISTasyAjnjAgrAhiNaM kurmmaH,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 तैश्च वयं वितर्कान् ईश्वरीयतत्त्वज्ञानस्य प्रतिबन्धिकां सर्व्वां चित्तसमुन्नतिञ्च निपातयामः सर्व्वसङ्कल्पञ्च बन्दिनं कृत्वा ख्रीष्टस्याज्ञाग्राहिणं कुर्म्मः,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তৈশ্চ ৱযং ৱিতৰ্কান্ ঈশ্ৱৰীযতত্ত্ৱজ্ঞানস্য প্ৰতিবন্ধিকাং সৰ্ৱ্ৱাং চিত্তসমুন্নতিঞ্চ নিপাতযামঃ সৰ্ৱ্ৱসঙ্কল্পঞ্চ বন্দিনং কৃৎৱা খ্ৰীষ্টস্যাজ্ঞাগ্ৰাহিণং কুৰ্ম্মঃ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তৈশ্চ ৱযং ৱিতর্কান্ ঈশ্ৱরীযতত্ত্ৱজ্ঞানস্য প্রতিবন্ধিকাং সর্ৱ্ৱাং চিত্তসমুন্নতিঞ্চ নিপাতযামঃ সর্ৱ্ৱসঙ্কল্পঞ্চ বন্দিনং কৃৎৱা খ্রীষ্টস্যাজ্ঞাগ্রাহিণং কুর্ম্মঃ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဲၑ္စ ဝယံ ဝိတရ္ကာန် ဤၑွရီယတတ္တွဇ္ဉာနသျ ပြတိဗန္ဓိကာံ သရွွာံ စိတ္တသမုန္နတိဉ္စ နိပါတယာမး သရွွသင်္ကလ္ပဉ္စ ဗန္ဒိနံ ကၖတွာ ခြီၐ္ဋသျာဇ္ဉာဂြာဟိဏံ ကုရ္မ္မး,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તૈશ્ચ વયં વિતર્કાન્ ઈશ્વરીયતત્ત્વજ્ઞાનસ્ય પ્રતિબન્ધિકાં સર્વ્વાં ચિત્તસમુન્નતિઞ્ચ નિપાતયામઃ સર્વ્વસઙ્કલ્પઞ્ચ બન્દિનં કૃત્વા ખ્રીષ્ટસ્યાજ્ઞાગ્રાહિણં કુર્મ્મઃ,

Ver Capítulo Copiar




2 कुरिन्थियों 10:5
48 Referencias Cruzadas  

yatO'ntaHkaraNAt kucintA badhaH pAradArikatA vEzyAgamanaM cairyyaM mithyAsAkSyam IzvaranindA caitAni sarvvANi niryyAnti|


svabAhubalatastEna prAkAzyata parAkramaH| manaHkumantraNAsArddhaM vikIryyantE'bhimAninaH|


aparam IzvaraM jnjAtvApi tE tam IzvarajnjAnEna nAdriyanta kRtajnjA vA na jAtAH; tasmAt tESAM sarvvE tarkA viphalIbhUtAH, aparanjca tESAM vivEkazUnyAni manAMsi timirE magnAni|


aparaM yESAM madhyE yIzunA khrISTEna yUyamapyAhUtAstE 'nyadEzIyalOkAstasya nAmni vizvasya nidEzagrAhiNO yathA bhavanti


tasyA mantraNAyA jnjAnaM labdhvA mayA yaH susaMvAdO yIzukhrISTamadhi pracAryyatE, tadanusArAd yuSmAn dharmmE susthirAn karttuM samarthO yO'dvitIyaH


kintu tadviparItaM yudhyantaM tadanyamEkaM svabhAvaM madIyAggasthitaM prapazyAmi, sa madIyAggasthitapApasvabhAvasyAyattaM mAM karttuM cESTatE|


tasmAditthaM likhitamAstE, jnjAnavatAntu yat jnjAnaM tanmayA nAzayiSyatE| vilOpayiSyatE tadvad buddhi rbaddhimatAM mayA||


yasmAdihalOkasya jnjAnam Izvarasya sAkSAt mUPhatvamEva| Etasmin likhitamapyAstE, tIkSNA yA jnjAninAM buddhistayA tAn dharatIzvaraH|


kO'pi yadi yuSmAn dAsAn karOti yadi vA yuSmAkaM sarvvasvaM grasati yadi vA yuSmAn harati yadi vAtmAbhimAnI bhavati yadi vA yuSmAkaM kapOlam Ahanti tarhi tadapi yUyaM sahadhvE|


yata EtasmAd upakArakaraNAd yuSmAkaM parIkSitatvaM buddhvA bahubhiH khrISTasusaMvAdAggIkaraNE yuSmAkam AjnjAgrAhitvAt tadbhAgitvE ca tAn aparAMzca prati yuSmAkaM dAtRtvAd Izvarasya dhanyavAdaH kAriSyatE,


tathA kRta IzvarIyA yA zAntiH sarvvAM buddhim atizEtE sA yuSmAkaM cittAni manAMsi ca khrISTE yIzau rakSiSyati|


yazca janO vipakSatAM kurvvan sarvvasmAd dEvAt pUjanIyavastuzcOnnaMsyatE svam Izvaramiva darzayan Izvaravad Izvarasya mandira upavEkSyati ca tEna vinAzapAtrENa pApapuruSENOdEtavyaM|


tasmin dUrIkRtE sa vidharmmyudESyati kintu prabhu ryIzuH svamukhapavanEna taM vidhvaMsayiSyati nijOpasthitEstEjasA vinAzayiSyati ca|


Izvarasya vAdO'maraH prabhAvaviziSTazca sarvvasmAd dvidhArakhaggAdapi tIkSNaH, aparaM prANAtmanO rgranthimajjayOzca paribhEdAya vicchEdakArI manasazca sagkalpAnAm abhiprEtAnAnjca vicArakaH|


itthaM siddhIbhUya nijAjnjAgrAhiNAM sarvvESAm anantaparitrANasya kAraNasvarUpO 'bhavat|


piturIzvarasya pUrvvanirNayAd AtmanaH pAvanEna yIzukhrISTasyAjnjAgrahaNAya zONitaprOkSaNAya cAbhirucitAstAn prati yIzukhrISTasya prEritaH pitaraH patraM likhati| yuSmAn prati bAhulyEna zAntiranugrahazca bhUyAstAM|


yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos