Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 10:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yuSmAkaM dEzO'smAbhiragantavyastasmAd vayaM svasImAm ullagghAmahE tannahi yataH khrISTasya susaMvAdEnAparESAM prAg vayamEva yuSmAn prAptavantaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 युष्माकं देशोऽस्माभिरगन्तव्यस्तस्माद् वयं स्वसीमाम् उल्लङ्घामहे तन्नहि यतः ख्रीष्टस्य सुसंवादेनापरेषां प्राग् वयमेव युष्मान् प्राप्तवन्तः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যুষ্মাকং দেশোঽস্মাভিৰগন্তৱ্যস্তস্মাদ্ ৱযং স্ৱসীমাম্ উল্লঙ্ঘামহে তন্নহি যতঃ খ্ৰীষ্টস্য সুসংৱাদেনাপৰেষাং প্ৰাগ্ ৱযমেৱ যুষ্মান্ প্ৰাপ্তৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যুষ্মাকং দেশোঽস্মাভিরগন্তৱ্যস্তস্মাদ্ ৱযং স্ৱসীমাম্ উল্লঙ্ঘামহে তন্নহি যতঃ খ্রীষ্টস্য সুসংৱাদেনাপরেষাং প্রাগ্ ৱযমেৱ যুষ্মান্ প্রাপ্তৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယုၐ္မာကံ ဒေၑော'သ္မာဘိရဂန္တဝျသ္တသ္မာဒ် ဝယံ သွသီမာမ် ဥလ္လင်္ဃာမဟေ တန္နဟိ ယတး ခြီၐ္ဋသျ သုသံဝါဒေနာပရေၐာံ ပြာဂ် ဝယမေဝ ယုၐ္မာန် ပြာပ္တဝန္တး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 યુષ્માકં દેશોઽસ્માભિરગન્તવ્યસ્તસ્માદ્ વયં સ્વસીમામ્ ઉલ્લઙ્ઘામહે તન્નહિ યતઃ ખ્રીષ્ટસ્ય સુસંવાદેનાપરેષાં પ્રાગ્ વયમેવ યુષ્માન્ પ્રાપ્તવન્તઃ|

Ver Capítulo Copiar




2 कुरिन्थियों 10:14
17 Referencias Cruzadas  

Izvaraputrasya yIzukhrISTasya susaMvAdArambhaH|


tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|


yataH khrISTasya susaMvAdO mama lajjAspadaM nahi sa Izvarasya zaktisvarUpaH san A yihUdIyEbhyO 'nyajAtIyAn yAvat sarvvajAtIyAnAM madhyE yaH kazcid tatra vizvasiti tasyaiva trANaM janayati|


pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEna grahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAn jnjApyatE,


yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|


aparamIzvaraH svAtmanA tadasmAkaM sAkSAt prAkAzayat; yata AtmA sarvvamEvAnusandhattE tEna cEzvarasya marmmatattvamapi budhyatE|


Izvarasya prasAdAt mayA yat padaM labdhaM tasmAt jnjAninA gRhakAriNEva mayA bhittimUlaM sthApitaM tadupari cAnyEna nicIyatE| kintu yEna yannicIyatE tat tEna vivicyatAM|


yataH khrISTadharmmE yadyapi yuSmAkaM dazasahasrANi vinEtArO bhavanti tathApi bahavO janakA na bhavanti yatO'hamEva susaMvAdEna yIzukhrISTE yuSmAn ajanayaM|


aparanjca khrISTasya susaMvAdaghOSaNArthaM mayi trOyAnagaramAgatE prabhOH karmmaNE ca madarthaM dvArE muktE


yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaH susaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasya dEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaM tE bhavanti|


yUyaM tasyA bhAvisampadO vArttAM yayA susaMvAdarUpiNyA satyavANyA jnjApitAH


tathA saccidAnandEzvarasya yO vibhavayuktaH susaMvAdO mayi samarpitastadanuyAyihitOpadEzasya viparItaM yat kinjcid bhavati tadviruddhA sA vyavasthEti tadgrAhiNA jnjAtavyaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos