Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 1:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 hE bhrAtaraH, AziyAdEzE yaH klEzO'smAn AkrAmyat taM yUyaM yad anavagatAstiSThata tanmayA bhadraM na manyatE| tEnAtizaktiklEzEna vayamatIva pIPitAstasmAt jIvanarakSaNE nirupAyA jAtAzca,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 हे भ्रातरः, आशियादेशे यः क्लेशोऽस्मान् आक्राम्यत् तं यूयं यद् अनवगतास्तिष्ठत तन्मया भद्रं न मन्यते। तेनातिशक्तिक्लेशेन वयमतीव पीडितास्तस्मात् जीवनरक्षणे निरुपाया जाताश्च,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 হে ভ্ৰাতৰঃ, আশিযাদেশে যঃ ক্লেশোঽস্মান্ আক্ৰাম্যৎ তং যূযং যদ্ অনৱগতাস্তিষ্ঠত তন্মযা ভদ্ৰং ন মন্যতে| তেনাতিশক্তিক্লেশেন ৱযমতীৱ পীডিতাস্তস্মাৎ জীৱনৰক্ষণে নিৰুপাযা জাতাশ্চ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 হে ভ্রাতরঃ, আশিযাদেশে যঃ ক্লেশোঽস্মান্ আক্রাম্যৎ তং যূযং যদ্ অনৱগতাস্তিষ্ঠত তন্মযা ভদ্রং ন মন্যতে| তেনাতিশক্তিক্লেশেন ৱযমতীৱ পীডিতাস্তস্মাৎ জীৱনরক্ষণে নিরুপাযা জাতাশ্চ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဟေ ဘြာတရး, အာၑိယာဒေၑေ ယး က္လေၑော'သ္မာန် အာကြာမျတ် တံ ယူယံ ယဒ် အနဝဂတာသ္တိၐ္ဌတ တန္မယာ ဘဒြံ န မနျတေ၊ တေနာတိၑက္တိက္လေၑေန ဝယမတီဝ ပီဍိတာသ္တသ္မာတ် ဇီဝနရက္ၐဏေ နိရုပါယာ ဇာတာၑ္စ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 હે ભ્રાતરઃ, આશિયાદેશે યઃ ક્લેશોઽસ્માન્ આક્રામ્યત્ તં યૂયં યદ્ અનવગતાસ્તિષ્ઠત તન્મયા ભદ્રં ન મન્યતે| તેનાતિશક્તિક્લેશેન વયમતીવ પીડિતાસ્તસ્માત્ જીવનરક્ષણે નિરુપાયા જાતાશ્ચ,

Ver Capítulo Copiar




2 कुरिन्थियों 1:8
13 Referencias Cruzadas  

tESu phrugiyAgAlAtiyAdEzamadhyEna gatESu satsu pavitra AtmA tAn AziyAdEzE kathAM prakAzayituM pratiSiddhavAn|


iti kathayitvA sa sabhAsthalOkAn visRSTavAn|


pArthI-mAdI-arAmnaharayimdEzanivAsimanO yihUdA-kappadakiyA-panta-AziyA-


hE bhrAtRgaNa bhinnadEzIyalOkAnAM madhyE yadvat tadvad yuSmAkaM madhyEpi yathA phalaM bhunjjE tadabhiprAyENa muhurmuhu ryuSmAkaM samIpaM gantum udyatO'haM kintu yAvad adya tasmin gamanE mama vighnO jAta iti yUyaM yad ajnjAtAstiSThatha tadaham ucitaM na budhyE|


iphiSanagarE vanyapazubhiH sArddhaM yadi laukikabhAvAt mayA yuddhaM kRtaM tarhi tEna mama kO lAbhaH? mRtAnAm utthiti ryadi na bhavEt tarhi, kurmmO bhOjanapAnE'dya zvastu mRtyu rbhaviSyati|


yasmAd atra kAryyasAdhanArthaM mamAntikE bRhad dvAraM muktaM bahavO vipakSA api vidyantE|


idAnImEva yUyaM kiM tRptA labdhadhanA vA? asmAsvavidyamAnESu yUyaM kiM rAjatvapadaM prAptAH? yuSmAkaM rAjatvaM mayAbhilaSitaM yatastEna yuSmAbhiH saha vayamapi rAjyAMzinO bhaviSyAmaH|


atO vayaM svESu na vizvasya mRtalOkAnAm utthApayitarIzvarE yad vizvAsaM kurmmastadartham asmAbhiH prANadaNPO bhOktavya iti svamanasi nizcitaM|


bhramakasamA vayaM satyavAdinO bhavAmaH, aparicitasamA vayaM suparicitA bhavAmaH, mRtakalpA vayaM jIvAmaH, daNPyamAnA vayaM na hanyAmahE,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos