Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 6:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tAdRzAd bhAvAd IrSyAvirOdhApavAdaduSTAsUyA bhraSTamanasAM satyajnjAnahInAnAm IzvarabhaktiM lAbhOpAyam iva manyamAnAnAM lOkAnAM vivAdAzca jAyantE tAdRzEbhyO lOkEbhyastvaM pRthak tiSTha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 तादृशाद् भावाद् ईर्ष्याविरोधापवाददुष्टासूया भ्रष्टमनसां सत्यज्ञानहीनानाम् ईश्वरभक्तिं लाभोपायम् इव मन्यमानानां लोकानां विवादाश्च जायन्ते तादृशेभ्यो लोकेभ्यस्त्वं पृथक् तिष्ठ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তাদৃশাদ্ ভাৱাদ্ ঈৰ্ষ্যাৱিৰোধাপৱাদদুষ্টাসূযা ভ্ৰষ্টমনসাং সত্যজ্ঞানহীনানাম্ ঈশ্ৱৰভক্তিং লাভোপাযম্ ইৱ মন্যমানানাং লোকানাং ৱিৱাদাশ্চ জাযন্তে তাদৃশেভ্যো লোকেভ্যস্ত্ৱং পৃথক্ তিষ্ঠ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তাদৃশাদ্ ভাৱাদ্ ঈর্ষ্যাৱিরোধাপৱাদদুষ্টাসূযা ভ্রষ্টমনসাং সত্যজ্ঞানহীনানাম্ ঈশ্ৱরভক্তিং লাভোপাযম্ ইৱ মন্যমানানাং লোকানাং ৱিৱাদাশ্চ জাযন্তে তাদৃশেভ্যো লোকেভ্যস্ত্ৱং পৃথক্ তিষ্ঠ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တာဒၖၑာဒ် ဘာဝါဒ် ဤရ္ၐျာဝိရောဓာပဝါဒဒုၐ္ဋာသူယာ ဘြၐ္ဋမနသာံ သတျဇ္ဉာနဟီနာနာမ် ဤၑွရဘက္တိံ လာဘောပါယမ် ဣဝ မနျမာနာနာံ လောကာနာံ ဝိဝါဒါၑ္စ ဇာယန္တေ တာဒၖၑေဘျော လောကေဘျသ္တွံ ပၖထက် တိၐ္ဌ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તાદૃશાદ્ ભાવાદ્ ઈર્ષ્યાવિરોધાપવાદદુષ્ટાસૂયા ભ્રષ્ટમનસાં સત્યજ્ઞાનહીનાનામ્ ઈશ્વરભક્તિં લાભોપાયમ્ ઇવ મન્યમાનાનાં લોકાનાં વિવાદાશ્ચ જાયન્તે તાદૃશેભ્યો લોકેભ્યસ્ત્વં પૃથક્ તિષ્ઠ|

Ver Capítulo Copiar




1 तीमुथियुस 6:5
34 Referencias Cruzadas  

pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|


aparaM tAnuvAca, ESA lipirAstE, "mama gRhaM prArthanAgRhamiti vikhyAsyati", kintu yUyaM tad dasyUnAM gahvaraM kRtavantaH|


hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|


atra yadi kazcid vivaditum icchEt tarhyasmAkam IzvarIyasamitInAnjca tAdRzI rIti rna vidyatE|


hE bhrAtaraH, asmatprabhO ryIzukhrISTasya nAmnA vayaM yuSmAn idam AdizAmaH, asmattO yuSmAbhi ryA zikSalambhi tAM vihAya kazcid bhrAtA yadyavihitAcAraM karOti tarhi yUyaM tasmAt pRthag bhavata|


kEcit janAzca sarvvANyEtAni vihAya nirarthakakathAnAm anugamanEna vipathagAminO'bhavan,


na madyapEna na prahArakENa kintu mRdubhAvEna nirvvivAdEna nirlObhEna


tadvat paricArakairapi vinItai rdvividhavAkyarahitai rbahumadyapAnE 'nAsaktai rnirlObhaizca bhavitavyaM,


yAnyupAkhyAnAni durbhAvAni vRddhayOSitAmEva yOgyAni ca tAni tvayA visRjyantAm IzvarabhaktayE yatnaH kriyatAnjca|


yataH zArIrikO yatnaH svalpaphaladO bhavati kintvIzvarabhaktiraihikapAratrikajIvanayOH pratijnjAyuktA satI sarvvatra phaladA bhavati|


saMyatEcchayA yuktA yEzvarabhaktiH sA mahAlAbhOpAyO bhavatIti satyaM|


bhaktavEzAH kintvasvIkRtabhaktiguNA bhaviSyanti; EtAdRzAnAM lOkAnAM saMmargaM parityaja|


yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM tathaiva bhraSTamanasO vizvAsaviSayE 'grAhyAzcaitE lOkA api satyamataM prati vipakSatAM kurvvanti|


tESAnjca vAgrOdha AvazyakO yatastE kutsitalAbhasyAzayAnucitAni vAkyAni zikSayantO nikhilaparivArANAM sumatiM nAzayanti|


tE zApagrastA vaMzAH saralamArgaM vihAya biyOraputrasya biliyamasya vipathEna vrajantO bhrAntA abhavan| sa biliyamO 'pyadharmmAt prApyE pAritOSikE'prIyata,


aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaM kariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAM vinAzazca na nidrAti|


tAn dhik, tE kAbilO mArgE caranti pAritOSikasyAzAtO biliyamO bhrAntimanudhAvanti kOrahasya durmmukhatvEna vinazyanti ca|


tvagElA dhUpaH sugandhidravyaM gandharasO drAkSArasastailaM zasyacUrNaM gOdhUmO gAvO mESA azvA rathA dAsEyA manuSyaprANAzcaitAni paNyadravyANi kEnApi na krIyantE|


yataH sarvvajAtIyAstasyA vyabhicArajAtAM kOpamadirAM pItavantaH pRthivyA rAjAnazca tayA saha vyabhicAraM kRtavantaH pRthivyA vaNijazca tasyAH sukhabhOgabAhulyAd dhanAPhyatAM gatavantaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos