Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 6:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 hE tImathiya, tvam upanidhiM gOpaya kAlpanikavidyAyA apavitraM pralApaM virOdhOktinjca tyaja ca,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 हे तीमथिय, त्वम् उपनिधिं गोपय काल्पनिकविद्याया अपवित्रं प्रलापं विरोधोक्तिञ्च त्यज च,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 হে তীমথিয, ৎৱম্ উপনিধিং গোপয কাল্পনিকৱিদ্যাযা অপৱিত্ৰং প্ৰলাপং ৱিৰোধোক্তিঞ্চ ত্যজ চ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 হে তীমথিয, ৎৱম্ উপনিধিং গোপয কাল্পনিকৱিদ্যাযা অপৱিত্রং প্রলাপং ৱিরোধোক্তিঞ্চ ত্যজ চ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဟေ တီမထိယ, တွမ် ဥပနိဓိံ ဂေါပယ ကာလ္ပနိကဝိဒျာယာ အပဝိတြံ ပြလာပံ ဝိရောဓောက္တိဉ္စ တျဇ စ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 હે તીમથિય, ત્વમ્ ઉપનિધિં ગોપય કાલ્પનિકવિદ્યાયા અપવિત્રં પ્રલાપં વિરોધોક્તિઞ્ચ ત્યજ ચ,

Ver Capítulo Copiar




1 तीमुथियुस 6:20
30 Referencias Cruzadas  

paulO darbbIlustrAnagarayOrupasthitObhavat tatra tImathiyanAmA ziSya Eka AsIt; sa vizvAsinyA yihUdIyAyA yOSitO garbbhajAtaH kintu tasya pitAnyadEzIyalOkaH|


kintvipikUrIyamatagrahiNaH stOyikIyamatagrAhiNazca kiyantO janAstEna sArddhaM vyavadanta| tatra kEcid akathayan ESa vAcAlaH kiM vaktum icchati? aparE kEcid ESa janaH kESAnjcid vidEzIyadEvAnAM pracAraka ityanumIyatE yataH sa yIzum utthitinjca pracArayat|


tadAthInInivAsinastannagarapravAsinazca kEvalaM kasyAzcana navInakathAyAH zravaNEna pracAraNEna ca kAlam ayApayan|


tE svAn jnjAninO jnjAtvA jnjAnahInA abhavan


sarvvathA bahUni phalAni santi, vizESata Izvarasya zAstraM tEbhyO'dIyata|


vayaM jnjAnaM bhASAmahE tacca siddhalOkai rjnjAnamiva manyatE, tadihalOkasya jnjAnaM nahi, ihalOkasya nazvarANAm adhipatInAM vA jnjAnaM nahi;


yasmAdihalOkasya jnjAnam Izvarasya sAkSAt mUPhatvamEva| Etasmin likhitamapyAstE, tIkSNA yA jnjAninAM buddhistayA tAn dharatIzvaraH|


aparanjca namratA svargadUtAnAM sEvA caitAdRzam iSTakarmmAcaran yaH kazcit parOkSaviSayAn pravizati svakIyazArIrikabhAvEna ca mudhA garvvitaH san


sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|


tasmAd yuSmAbhi ryAvanta upadravaklEzAH sahyantE tESu yad dhEैryyaM yazca vizvAsaH prakAzyatE tatkAraNAd vayam IzvarIyasamitiSu yuSmAbhiH zlAghAmahE|


atO hE bhrAtaraH yUyam asmAkaM vAkyaiH patraizca yAM zikSAM labdhavantastAM kRtsnAM zikSAM dhArayantaH susthirA bhavata|


tathA saccidAnandEzvarasya yO vibhavayuktaH susaMvAdO mayi samarpitastadanuyAyihitOpadEzasya viparItaM yat kinjcid bhavati tadviruddhA sA vyavasthEti tadgrAhiNA jnjAtavyaM|


asmAkaM tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi anugrahaM dayAM zAntinjca kuryyAstAM|


iti kAMzcit lOkAn yad upadizErEtat mayAdiSTO'bhavaH, yataH sarvvairEtai rvizvAsayuktEzvarIyaniSThA na jAyatE kintu vivAdO jAyatE|


kEcit janAzca sarvvANyEtAni vihAya nirarthakakathAnAm anugamanEna vipathagAminO'bhavan,


aparaM sA vyavasthA dhArmmikasya viruddhA na bhavati kintvadhArmmikO 'vAdhyO duSTaH pApiSThO 'pavitrO 'zuciH pitRhantA mAtRhantA narahantA


yAnyupAkhyAnAni durbhAvAni vRddhayOSitAmEva yOgyAni ca tAni tvayA visRjyantAm IzvarabhaktayE yatnaH kriyatAnjca|


hE Izvarasya lOka tvam EtEbhyaH palAyya dharmma Izvarabhakti rvizvAsaH prEma sahiSNutA kSAntizcaitAnyAcara|


IzvarENa svasamayE prakAzitavyam asmAkaM prabhO ryIzukhrISTasyAgamanaM yAvat tvayA niSkalagkatvEna nirddOSatvEna ca vidhI rakSyatAM|


hE mama putra, khrISTayIzutO yO'nugrahastasya balEna tvaM balavAn bhava|


kintvapavitrA anarthakakathA dUrIkuru yatastadAlambina uttarOttaram adharmmE varddhiSyantE,


ryihUdIyOpAkhyAnESu satyamatabhraSTAnAM mAnavAnAm AjnjAsu ca manAMsi na nivEzayEyustathAdiza|


mama trAturIzvarasyAjnjayA ca tasya ghOSaNaM mayi samarpitam abhUt| asmAkaM tAta IzvaraH paritrAtA prabhu ryIzukhrISTazca tubhyam anugrahaM dayAM zAntinjca vitaratu|


upadEzE ca vizvastaM vAkyaM tEna dhAritavyaM yataH sa yad yathArthEnOpadEzEna lOkAn vinEtuM vighnakAriNazca niruttarAn karttuM zaknuyAt tad AvazyakaM|


mUPhEbhyaH praznavaMzAvalivivAdEbhyO vyavasthAyA vitaNPAbhyazca nivarttasva yatastA niSphalA anarthakAzca bhavanti|


ataH kIdRzIM zikSAM labdhavAn zrutavAzcAsi tat smaran tAM pAlaya svamanaH parivarttaya ca| cEt prabuddhO na bhavEstarhyahaM stEna iva tava samIpam upasthAsyAmi kinjca kasmin daNPE upasthAsyAmi tanna jnjAsyasi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos