Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 6:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 ihalOkE yE dhaninastE cittasamunnatiM capalE dhanE vizvAsanjca na kurvvatAM kintu bhOgArtham asmabhyaM pracuratvEna sarvvadAtA

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ইহলোকে যে ধনিনস্তে চিত্তসমুন্নতিং চপলে ধনে ৱিশ্ৱাসঞ্চ ন কুৰ্ৱ্ৱতাং কিন্তু ভোগাৰ্থম্ অস্মভ্যং প্ৰচুৰৎৱেন সৰ্ৱ্ৱদাতা

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ইহলোকে যে ধনিনস্তে চিত্তসমুন্নতিং চপলে ধনে ৱিশ্ৱাসঞ্চ ন কুর্ৱ্ৱতাং কিন্তু ভোগার্থম্ অস্মভ্যং প্রচুরৎৱেন সর্ৱ্ৱদাতা

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဣဟလောကေ ယေ ဓနိနသ္တေ စိတ္တသမုန္နတိံ စပလေ ဓနေ ဝိၑွာသဉ္စ န ကုရွွတာံ ကိန္တု ဘောဂါရ္ထမ် အသ္မဘျံ ပြစုရတွေန သရွွဒါတာ

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 ઇહલોકે યે ધનિનસ્તે ચિત્તસમુન્નતિં ચપલે ધને વિશ્વાસઞ્ચ ન કુર્વ્વતાં કિન્તુ ભોગાર્થમ્ અસ્મભ્યં પ્રચુરત્વેન સર્વ્વદાતા

Ver Capítulo Copiar




1 तीमुथियुस 6:17
62 Referencias Cruzadas  

yO manujasutasya viruddhAM kathAM kathayati, tasyAparAdhasya kSamA bhavituM zaknOti, kintu yaH kazcit pavitrasyAtmanO viruddhAM kathAM kathayati nEhalOkE na prEtya tasyAparAdhasya kSamA bhavituM zaknOti|


tadA yIzuH svaziSyAn avadat, dhaninAM svargarAjyapravEzO mahAduSkara iti yuSmAnahaM tathyaM vadAmi|


anantaraM yO dAsaH panjca pOTalikAH labdhavAn, sa gatvA vANijyaM vidhAya tA dviguNIcakAra|


sandhyAyAM satyam arimathiyAnagarasya yUSaphnAmA dhanI manujO yIzOH ziSyatvAt


yasmAt dEvArccakA apIti cESTantE; EtESu dravyESu prayOjanamastIti yuSmAkaM svargasthaH pitA jAnAti|


tasya kathAtaH ziSyAzcamaccakruH, kintu sa punaravadat, hE bAlakA yE dhanE vizvasanti tESAm IzvararAjyapravEzaH kIdRg duSkaraH|


sakkEyanAmA karasanjcAyinAM pradhAnO dhanavAnEkO


tataH sOvAdIt yasya dvE vasanE vidyEtE sa vastrahInAyaikaM vitaratu kiMnjca yasya khAdyadravyaM vidyatE sOpi tathaiva karOtu|


tathApi AkAzAt tOyavarSaNEna nAnAprakArazasyOtpatyA ca yuSmAkaM hitaiSI san bhakSyairAnanadEna ca yuSmAkam antaHkaraNAni tarpayan tAni dAnAni nijasAkSisvarUpANi sthapitavAn|


tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|


sa Eva sarvvEbhyO jIvanaM prANAn sarvvasAmagrIzca pradadAti; ataEva sa kasyAzcit sAmagyrA abhAvahEtO rmanuSyANAM hastaiH sEvitO bhavatIti na|


bhadram, apratyayakAraNAt tE vibhinnA jAtAstathA vizvAsakAraNAt tvaM rOpitO jAtastasmAd ahagkAram akRtvA sasAdhvasO bhava|


vEzyAgAmyazaucAcArI dEvapUjaka iva gaNyO lObhI caitESAM kOSi khrISTasya rAjyE'rthata Izvarasya rAjyE kamapyadhikAraM na prApsyatIti yuSmAbhiH samyak jnjAyatAM|


khrISTasya vAkyaM sarvvavidhajnjAnAya sampUrNarUpENa yuSmadantarE nivamatu, yUyanjca gItai rgAnaiH pAramArthikasagkIrttanaizca parasparam Adizata prabOdhayata ca, anugRhItatvAt prabhum uddizya svamanObhi rgAyata ca|


yatO yuSmanmadhyE vayaM kIdRzaM pravEzaM prAptA yUyanjca kathaM pratimA vihAyEzvaraM pratyAvarttadhvam amaraM satyamIzvaraM sEvituM


mAkidaniyAdEzE mama gamanakAlE tvam iphiSanagarE tiSThan itarazikSA na grahItavyA, anantESUpAkhyAnESu vaMzAvaliSu ca yuSmAbhi rmanO na nivEzitavyam


yadi vA vilambEya tarhIzvarasya gRhE 'rthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amarEzvarasya samitau tvayA kIdRza AcAraH karttavyastat jnjAtuM zakSyatE|


yatO hEtOH sarvvamAnavAnAM vizESatO vizvAsinAM trAtA yO'mara Izvarastasmin vayaM vizvasAmaH|


aham Izvarasya prabhO ryIzukhrISTasya manOnItadivyadUtAnAnjca gOcarE tvAm idam AjnjApayAmi tvaM kasyApyanurOdhEna kimapi na kurvvana vinApakSapAtam EtAna vidhIn pAlaya|


aparaM sarvvESAM jIvayiturIzvarasya sAkSAd yazca khrISTO yIzuH pantIyapIlAtasya samakSam uttamAM pratijnjAM svIkRtavAn tasya sAkSAd ahaM tvAm idam AjnjApayAmi|


yE tu dhaninO bhavituM cESTantE tE parIkSAyAm unmAthE patanti yE cAbhilASA mAnavAn vinAzE narakE ca majjayanti tAdRzESvajnjAnAhitAbhilASESvapi patanti|


yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|


sa cAsmAn idaM zikSyati yad vayam adharmmaM sAMsArikAbhilASAMzcAnaggIkRtya vinItatvEna nyAyEnEzvarabhaktyA cEhalOkE Ayu ryApayAmaH,


sa cAsmAkaM trAtrA yIzukhrISTEnAsmadupari tam AtmAnaM pracuratvEna vRSTavAn|


yatO 'nEna prakArENAsmAkaM prabhOstrAtR ryIzukhrISTasyAnantarAjyasya pravEzEna yUyaM sukalEna yOjayiSyadhvE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos