Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 5:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparaM satyavidhavAH sammanyasva|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरं सत्यविधवाः सम्मन्यस्व।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰং সত্যৱিধৱাঃ সম্মন্যস্ৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরং সত্যৱিধৱাঃ সম্মন্যস্ৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရံ သတျဝိဓဝါး သမ္မနျသွ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અપરં સત્યવિધવાઃ સમ્મન્યસ્વ|

Ver Capítulo Copiar




1 तीमुथियुस 5:3
28 Referencias Cruzadas  

sa nijapitarau puna rna saMmaMsyatE| itthaM yUyaM paramparAgatEna svESAmAcArENEzvarIyAjnjAM lumpatha|


hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|


mandirE sthitvA prArthanOpavAsairdivAnizam Izvaram asEvata sApi strI tasmin samayE mandiramAgatya


tESu tannagarasya dvArasannidhiM prAptESu kiyantO lOkA EkaM mRtamanujaM vahantO nagarasya bahiryAnti, sa tanmAturEkaputrastanmAtA ca vidhavA; tayA sArddhaM tannagarIyA bahavO lOkA Asan|


aparanjca yIzuH svasya samIpaM tam AgacchantaM dRSTvA vyAhRtavAn, pazyAyaM niSkapaTaH satya isrAyEllOkaH|


tasmin samayE ziSyANAM bAhulyAt prAtyahikadAnasya vizrANanai rbhinnadEzIyAnAM vidhavAstrIgaNa upEkSitE sati ibrIyalOkaiH sahAnyadEzIyAnAM vivAda upAtiSThat|


tasmAt pitara utthAya tAbhyAM sArddham Agacchat, tatra tasmin upasthita uparisthaprakOSThaM samAnItE ca vidhavAH svAbhiH saha sthitikAlE darkkayA kRtAni yAnyuttarIyANi paridhEyAni ca tAni sarvvANi taM darzayitvA rudatyazcatasRSu dikSvatiSThan|


tataH pitarastasyAH karau dhRtvA uttOlya pavitralOkAn vidhavAzcAhUya tESAM nikaTE sajIvAM tAM samArpayat|


vayaM khrISTasya prEritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhyE mRdubhAvA bhUtvAvarttAmahi|


vRddhAH striyazca mAtRniva yuvatIzca pUrNazucitvEna bhaginIriva vinayasva|


klEzakAlE pitRhInAnAM vidhavAnAnjca yad avEkSaNaM saMsArAcca niSkalagkEna yad AtmarakSaNaM tadEva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH|


sarvvAn samAdriyadhvaM bhrAtRvargE prIyadhvam IzvarAd bibhIta bhUpAlaM sammanyadhvaM|


hE puruSAH, yUyaM jnjAnatO durbbalatarabhAjanairiva yOSidbhiH sahavAsaM kuruta, Ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata ca na cEd yuSmAkaM prArthanAnAM bAdhA janiSyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos