Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 5:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 atO mamEcchEyaM yuvatyO vidhavA vivAhaM kurvvatAm apatyavatyO bhavantu gRhakarmma kurvvatAnjcEtthaM vipakSAya kimapi nindAdvAraM na dadatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 अतो ममेच्छेयं युवत्यो विधवा विवाहं कुर्व्वताम् अपत्यवत्यो भवन्तु गृहकर्म्म कुर्व्वताञ्चेत्थं विपक्षाय किमपि निन्दाद्वारं न ददतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অতো মমেচ্ছেযং যুৱত্যো ৱিধৱা ৱিৱাহং কুৰ্ৱ্ৱতাম্ অপত্যৱত্যো ভৱন্তু গৃহকৰ্ম্ম কুৰ্ৱ্ৱতাঞ্চেত্থং ৱিপক্ষায কিমপি নিন্দাদ্ৱাৰং ন দদতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অতো মমেচ্ছেযং যুৱত্যো ৱিধৱা ৱিৱাহং কুর্ৱ্ৱতাম্ অপত্যৱত্যো ভৱন্তু গৃহকর্ম্ম কুর্ৱ্ৱতাঞ্চেত্থং ৱিপক্ষায কিমপি নিন্দাদ্ৱারং ন দদতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အတော မမေစ္ဆေယံ ယုဝတျော ဝိဓဝါ ဝိဝါဟံ ကုရွွတာမ် အပတျဝတျော ဘဝန္တု ဂၖဟကရ္မ္မ ကုရွွတာဉ္စေတ္ထံ ဝိပက္ၐာယ ကိမပိ နိန္ဒာဒွါရံ န ဒဒတု၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અતો મમેચ્છેયં યુવત્યો વિધવા વિવાહં કુર્વ્વતામ્ અપત્યવત્યો ભવન્તુ ગૃહકર્મ્મ કુર્વ્વતાઞ્ચેત્થં વિપક્ષાય કિમપિ નિન્દાદ્વારં ન દદતુ|

Ver Capítulo Copiar




1 तीमुथियुस 5:14
19 Referencias Cruzadas  

itthaM sati vayam adyArabhya parasparaM na dUSayantaH svabhrAtu rvighnO vyAghAtO vA yanna jAyEta tAdRzImIhAM kurmmahE|


yE chidramanviSyanti tE yat kimapi chidraM na labhantE tadarthamEva tat karmma mayA kriyatE kAriSyatE ca tasmAt tE yEna zlAghantE tEnAsmAkaM samAnA bhaviSyanti|


atO mamAbhimatamidaM puruSaiH krOdhasandEhau vinA pavitrakarAn uttOlya sarvvasmin sthAnE prArthanA kriyatAM|


bhUtasvarUpANAM zikSAyAM bhramakAtmanAM vAkyESu ca manAMsi nivEzya dharmmAd bhraMziSyantE| tAni tu bhakSyANi vizvAsinAM svIkRtasatyadharmmANAnjca dhanyavAdasahitAya bhOgAyEzvarENa sasRjirE|


kintu yuvatI rvidhavA na gRhANa yataH khrISTasya vaiparItyEna tAsAM darpE jAtE tA vivAham icchanti|


yAvantO lOkA yugadhAriNO dAsAH santi tE svasvasvAminaM pUrNasamAdarayOgyaM manyantAM nO cEd Izvarasya nAmna upadEzasya ca nindA sambhaviSyati|


vinItiM zucitvaM gRhiNItvaM saujanyaM svAminighnanjcAdizEyustathA tvayA kathyatAM|


nirddOSanjca vAkyaM prakAzaya tEna vipakSO yuSmAkam apavAdasya kimapi chidraM na prApya trapiSyatE|


vivAhaH sarvvESAM samIpE sammAnitavyastadIyazayyA ca zuciH kintu vEzyAgAminaH pAradArikAzcEzvarENa daNPayiSyantE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos