Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 5:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kintu yuvatI rvidhavA na gRhANa yataH khrISTasya vaiparItyEna tAsAM darpE jAtE tA vivAham icchanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 किन्तु युवती र्विधवा न गृहाण यतः ख्रीष्टस्य वैपरीत्येन तासां दर्पे जाते ता विवाहम् इच्छन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কিন্তু যুৱতী ৰ্ৱিধৱা ন গৃহাণ যতঃ খ্ৰীষ্টস্য ৱৈপৰীত্যেন তাসাং দৰ্পে জাতে তা ৱিৱাহম্ ইচ্ছন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কিন্তু যুৱতী র্ৱিধৱা ন গৃহাণ যতঃ খ্রীষ্টস্য ৱৈপরীত্যেন তাসাং দর্পে জাতে তা ৱিৱাহম্ ইচ্ছন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကိန္တု ယုဝတီ ရွိဓဝါ န ဂၖဟာဏ ယတး ခြီၐ္ဋသျ ဝဲပရီတျေန တာသာံ ဒရ္ပေ ဇာတေ တာ ဝိဝါဟမ် ဣစ္ဆန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 કિન્તુ યુવતી ર્વિધવા ન ગૃહાણ યતઃ ખ્રીષ્ટસ્ય વૈપરીત્યેન તાસાં દર્પે જાતે તા વિવાહમ્ ઇચ્છન્તિ|

Ver Capítulo Copiar




1 तीमुथियुस 5:11
13 Referencias Cruzadas  

bhUtasvarUpANAM zikSAyAM bhramakAtmanAM vAkyESu ca manAMsi nivEzya dharmmAd bhraMziSyantE| tAni tu bhakSyANi vizvAsinAM svIkRtasatyadharmmANAnjca dhanyavAdasahitAya bhOgAyEzvarENa sasRjirE|


tasmAcca pUrvvadharmmaM parityajya daNPanIyA bhavanti|


atO mamEcchEyaM yuvatyO vidhavA vivAhaM kurvvatAm apatyavatyO bhavantu gRhakarmma kurvvatAnjcEtthaM vipakSAya kimapi nindAdvAraM na dadatu|


vidhavAvargE yasyA gaNanA bhavati tayA SaSTivatsarEbhyO nyUnavayaskayA na bhavitavyaM; aparaM pUrvvam EkasvAmikA bhUtvA


yUyaM pRthivyAM sukhabhOgaM kAmukatAnjcAritavantaH, mahAbhOjasya dina iva nijAntaHkaraNAni paritarpitavantazca|


yE ca janA bhrAntyAcArigaNAt kRcchrENOddhRtAstAn imE 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIPAbhizca mOhayanti|


yataH sarvvajAtIyAstasyA vyabhicArajAtAM kOpamadirAM pItavantaH pRthivyA rAjAnazca tayA saha vyabhicAraM kRtavantaH pRthivyA vaNijazca tasyAH sukhabhOgabAhulyAd dhanAPhyatAM gatavantaH|


tayA yAtmazlAghA yazca sukhabhOgaH kRtastayO rdviguNau yAtanAzOkau tasyai datta, yataH sA svakIyAntaHkaraNE vadati, rAjnjIvad upaviSTAhaM nAnAthA na ca zOkavit|


vyabhicArastayA sArddhaM sukhabhOgazca yaiH kRtaH, tE sarvva Eva rAjAnastaddAhadhUmadarzanAt, prarOdiSyanti vakSAMsi cAhaniSyanti bAhubhiH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos