1 तीमुथियुस 4:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script4 yata IzvarENa yadyat sRSTaM tat sarvvam uttamaM yadi ca dhanyavAdEna bhujyatE tarhi tasya kimapi nAgrAhyaM bhavati, Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति, Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 যত ঈশ্ৱৰেণ যদ্যৎ সৃষ্টং তৎ সৰ্ৱ্ৱম্ উত্তমং যদি চ ধন্যৱাদেন ভুজ্যতে তৰ্হি তস্য কিমপি নাগ্ৰাহ্যং ভৱতি, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 যত ঈশ্ৱরেণ যদ্যৎ সৃষ্টং তৎ সর্ৱ্ৱম্ উত্তমং যদি চ ধন্যৱাদেন ভুজ্যতে তর্হি তস্য কিমপি নাগ্রাহ্যং ভৱতি, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 ယတ ဤၑွရေဏ ယဒျတ် သၖၐ္ဋံ တတ် သရွွမ် ဥတ္တမံ ယဒိ စ ဓနျဝါဒေန ဘုဇျတေ တရှိ တသျ ကိမပိ နာဂြာဟျံ ဘဝတိ, Ver Capítuloસત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script4 યત ઈશ્વરેણ યદ્યત્ સૃષ્ટં તત્ સર્વ્વમ્ ઉત્તમં યદિ ચ ધન્યવાદેન ભુજ્યતે તર્હિ તસ્ય કિમપિ નાગ્રાહ્યં ભવતિ, Ver Capítulo |
yO janaH kinjcana dinaM vizESaM manyatE sa prabhubhaktyA tan manyatE, yazca janaH kimapi dinaM vizESaM na manyatE sO'pi prabhubhaktyA tanna manyatE; aparanjca yaH sarvvANi bhakSyadravyANi bhugktE sa prabhubhaktayA tAni bhugktE yataH sa IzvaraM dhanyaM vakti, yazca na bhugktE sO'pi prabhubhaktyaiva na bhunjjAna IzvaraM dhanyaM brUtE|