Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 4:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 bhUtasvarUpANAM zikSAyAM bhramakAtmanAM vAkyESu ca manAMsi nivEzya dharmmAd bhraMziSyantE| tAni tu bhakSyANi vizvAsinAM svIkRtasatyadharmmANAnjca dhanyavAdasahitAya bhOgAyEzvarENa sasRjirE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 भूतस्वरूपाणां शिक्षायां भ्रमकात्मनां वाक्येषु च मनांसि निवेश्य धर्म्माद् भ्रंशिष्यन्ते। तानि तु भक्ष्याणि विश्वासिनां स्वीकृतसत्यधर्म्माणाञ्च धन्यवादसहिताय भोगायेश्वरेण ससृजिरे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ভূতস্ৱৰূপাণাং শিক্ষাযাং ভ্ৰমকাত্মনাং ৱাক্যেষু চ মনাংসি নিৱেশ্য ধৰ্ম্মাদ্ ভ্ৰংশিষ্যন্তে| তানি তু ভক্ষ্যাণি ৱিশ্ৱাসিনাং স্ৱীকৃতসত্যধৰ্ম্মাণাঞ্চ ধন্যৱাদসহিতায ভোগাযেশ্ৱৰেণ সসৃজিৰে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ভূতস্ৱরূপাণাং শিক্ষাযাং ভ্রমকাত্মনাং ৱাক্যেষু চ মনাংসি নিৱেশ্য ধর্ম্মাদ্ ভ্রংশিষ্যন্তে| তানি তু ভক্ষ্যাণি ৱিশ্ৱাসিনাং স্ৱীকৃতসত্যধর্ম্মাণাঞ্চ ধন্যৱাদসহিতায ভোগাযেশ্ৱরেণ সসৃজিরে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဘူတသွရူပါဏာံ ၑိက္ၐာယာံ ဘြမကာတ္မနာံ ဝါကျေၐု စ မနာံသိ နိဝေၑျ ဓရ္မ္မာဒ် ဘြံၑိၐျန္တေ၊ တာနိ တု ဘက္ၐျာဏိ ဝိၑွာသိနာံ သွီကၖတသတျဓရ္မ္မာဏာဉ္စ ဓနျဝါဒသဟိတာယ ဘောဂါယေၑွရေဏ သသၖဇိရေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 ભૂતસ્વરૂપાણાં શિક્ષાયાં ભ્રમકાત્મનાં વાક્યેષુ ચ મનાંસિ નિવેશ્ય ધર્મ્માદ્ ભ્રંશિષ્યન્તે| તાનિ તુ ભક્ષ્યાણિ વિશ્વાસિનાં સ્વીકૃતસત્યધર્મ્માણાઞ્ચ ધન્યવાદસહિતાય ભોગાયેશ્વરેણ સસૃજિરે|

Ver Capítulo Copiar




1 तीमुथियुस 4:3
30 Referencias Cruzadas  

anantaraM sa manujAn yavasOparyyupavESTum AjnjApayAmAsa; apara tat pUpapanjcakaM mInadvayanjca gRhlan svargaM prati nirIkSyEzvarIyaguNAn anUdya bhaMktvA ziSyEbhyO dattavAn, ziSyAzca lOkEbhyO daduH|


yanmukhaM pravizati, tat manujam amEdhyaM na karOti, kintu yadAsyAt nirgacchati, tadEva mAnuSamamEdhyI karOtI|


tAn saptapUpAn mInAMzca gRhlan IzvarIyaguNAn anUdya bhaMktvA ziSyEbhyO dadau, ziSyA lOkEbhyO daduH|


pazcAdbhOjanOpavEzakAlE sa pUpaM gRhItvA IzvaraguNAn jagAda tanjca bhaMktvA tAbhyAM dadau|


kintu tataH paraM prabhu ryatra Izvarasya guNAn anukIrttya lOkAn pUpAn abhOjayat tatsthAnasya samIpasthativiriyAyA aparAstaraNaya Agaman|


iti vyAhRtya paulaM pUpaM gRhItvEzvaraM dhanyaM bhASamANastaM bhaMktvA bhOktum ArabdhavAn|


bhakSyaM pEyanjcEzvararAjyasya sArO nahi, kintu puNyaM zAntizca pavitrENAtmanA jAta Anandazca|


tarhi yO janaH sAdhAraNaM dravyaM bhugktE sa vizESadravyabhOktAraM nAvajAnIyAt tathA vizESadravyabhOktApi sAdhAraNadravyabhOktAraM dOSiNaM na kuryyAt, yasmAd Izvarastam agRhlAt|


yO janaH kinjcana dinaM vizESaM manyatE sa prabhubhaktyA tan manyatE, yazca janaH kimapi dinaM vizESaM na manyatE sO'pi prabhubhaktyA tanna manyatE; aparanjca yaH sarvvANi bhakSyadravyANi bhugktE sa prabhubhaktayA tAni bhugktE yataH sa IzvaraM dhanyaM vakti, yazca na bhugktE sO'pi prabhubhaktyaiva na bhunjjAna IzvaraM dhanyaM brUtE|


udarAya bhakSyANi bhakSyEbhyazcOdaraM, kintu bhakSyOdarE IzvarENa nAzayiSyEtE; aparaM dEhO na vyabhicArAya kintu prabhavE prabhuzca dEhAya|


vivAhaM kurvvatA tvayA kimapi nApArAdhyatE tadvad vyUhyamAnayA yuvatyApi kimapi nAparAdhyatE tathAca tAdRzau dvau janau zArIrikaM klEzaM lapsyEtE kintu yuSmAn prati mama karuNA vidyatE|


kintu bhakSyadravyAd vayam IzvarENa grAhyA bhavAmastannahi yatO bhugktvA vayamutkRSTA na bhavAmastadvadabhugktvApyapakRSTA na bhavAmaH|


atO hEtOH khAdyAkhAdyE pEyApEyE utsavaH pratipad vizrAmavArazcaitESu sarvvESu yuSmAkaM nyAyAdhipatirUpaM kamapi mA gRhlIta|


vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabhO ryIzO rnAmnA kuruta tEna pitaram IzvaraM dhanyaM vadata ca|


sa sarvvESAM mAnavAnAM paritrANaM satyajnjAnaprAptinjcEcchati|


yata IzvarENa yadyat sRSTaM tat sarvvam uttamaM yadi ca dhanyavAdEna bhujyatE tarhi tasya kimapi nAgrAhyaM bhavati,


atO mamEcchEyaM yuvatyO vidhavA vivAhaM kurvvatAm apatyavatyO bhavantu gRhakarmma kurvvatAnjcEtthaM vipakSAya kimapi nindAdvAraM na dadatu|


vivAhaH sarvvESAM samIpE sammAnitavyastadIyazayyA ca zuciH kintu vEzyAgAminaH pAradArikAzcEzvarENa daNPayiSyantE|


yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yatO'nugrahENAntaHkaraNasya susthirIbhavanaM kSEmaM na ca khAdyadravyaiH| yatastadAcAriNastai rnOpakRtAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos