Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 4:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 prAcInagaNahastArpaNasahitEna bhaviSyadvAkyEna yaddAnaM tubhyaM vizrANitaM tavAntaHsthE tasmin dAnE zithilamanA mA bhava|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 प्राचीनगणहस्तार्पणसहितेन भविष्यद्वाक्येन यद्दानं तुभ्यं विश्राणितं तवान्तःस्थे तस्मिन् दाने शिथिलमना मा भव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 প্ৰাচীনগণহস্তাৰ্পণসহিতেন ভৱিষ্যদ্ৱাক্যেন যদ্দানং তুভ্যং ৱিশ্ৰাণিতং তৱান্তঃস্থে তস্মিন্ দানে শিথিলমনা মা ভৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 প্রাচীনগণহস্তার্পণসহিতেন ভৱিষ্যদ্ৱাক্যেন যদ্দানং তুভ্যং ৱিশ্রাণিতং তৱান্তঃস্থে তস্মিন্ দানে শিথিলমনা মা ভৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပြာစီနဂဏဟသ္တာရ္ပဏသဟိတေန ဘဝိၐျဒွါကျေန ယဒ္ဒါနံ တုဘျံ ဝိၑြာဏိတံ တဝါန္တးသ္ထေ တသ္မိန် ဒါနေ ၑိထိလမနာ မာ ဘဝ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 પ્રાચીનગણહસ્તાર્પણસહિતેન ભવિષ્યદ્વાક્યેન યદ્દાનં તુભ્યં વિશ્રાણિતં તવાન્તઃસ્થે તસ્મિન્ દાને શિથિલમના મા ભવ|

Ver Capítulo Copiar




1 तीमुथियुस 4:14
18 Referencias Cruzadas  

barNabbAzaulayO rdvArA prAcInalOkAnAM samIpaM tat prESitavantaH|


tatastairupavAsaprArthanayOH kRtayOH satOstE tayO rgAtrayO rhastArpaNaM kRtvA tau vyasRjan|


tataH paulEna tESAM gAtrESu karE'rpitE tESAmupari pavitra AtmAvarUPhavAn, tasmAt tE nAnAdEzIyA bhASA bhaviSyatkathAzca kathitavantaH|


mahAyAjakaH sabhAsadaH prAcInalOkAzca mamaitasyAH kathAyAH pramANaM dAtuM zaknuvanti, yasmAt tESAM samIpAd dammESakanagaranivAsibhrAtRgaNArtham AjnjApatrANi gRhItvA yE tatra sthitAstAn daNPayituM yirUzAlamam AnayanArthaM dammESakanagaraM gatOsmi|


prEritAnAM samakSam Anayan, tatastE prArthanAM kRtvA tESAM ziraHsu hastAn Arpayan|


kintu prEritAbhyAM tESAM gAtrESu karESvarpitESu satsu tE pavitram AtmAnam prApnuvan|


hE putra tImathiya tvayi yAni bhaviSyadvAkyAni purA kathitAni tadanusArAd aham EnamAdEzaM tvayi samarpayAmi, tasyAbhiprAyO'yaM yattvaM tai rvAkyairuttamayuddhaM karOSi


EtESu manO nivEzaya, EtESu varttasva, itthanjca sarvvaviSayE tava guNavRddhiH prakAzatAM|


yE prAnjcaH samitiM samyag adhitiSThanti vizESata IzvaravAkyEnOpadEzEna ca yE yatnaM vidadhatE tE dviguNasyAdarasya yOgyA mAnyantAM|


dvau trIn vA sAkSiNO vinA kasyAcit prAcInasya viruddham abhiyOgastvayA na gRhyatAM|


kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAnjcAMzI mA bhava| svaM zuciM rakSa|


vizvAsarUpam uttamayuddhaM kuru, anantajIvanam Alambasva yatastadarthaM tvam AhUtO 'bhavaH, bahusAkSiNAM samakSanjcOttamAM pratijnjAM svIkRtavAn|


atO hEtO rmama hastArpaNEna labdhO ya Izvarasya varastvayi vidyatE tam ujjvAlayituM tvAM smArayAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos