Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 4:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 alpavayaSkatvAt kEnApyavajnjEyO na bhava kintvAlApEnAcaraNEna prEmnA sadAtmatvEna vizvAsEna zucitvEna ca vizvAsinAm AdarzO bhava|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 अल्पवयष्कत्वात् केनाप्यवज्ञेयो न भव किन्त्वालापेनाचरणेन प्रेम्ना सदात्मत्वेन विश्वासेन शुचित्वेन च विश्वासिनाम् आदर्शो भव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অল্পৱযষ্কৎৱাৎ কেনাপ্যৱজ্ঞেযো ন ভৱ কিন্ত্ৱালাপেনাচৰণেন প্ৰেম্না সদাত্মৎৱেন ৱিশ্ৱাসেন শুচিৎৱেন চ ৱিশ্ৱাসিনাম্ আদৰ্শো ভৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অল্পৱযষ্কৎৱাৎ কেনাপ্যৱজ্ঞেযো ন ভৱ কিন্ত্ৱালাপেনাচরণেন প্রেম্না সদাত্মৎৱেন ৱিশ্ৱাসেন শুচিৎৱেন চ ৱিশ্ৱাসিনাম্ আদর্শো ভৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အလ္ပဝယၐ္ကတွာတ် ကေနာပျဝဇ္ဉေယော န ဘဝ ကိန္တွာလာပေနာစရဏေန ပြေမ္နာ သဒါတ္မတွေန ဝိၑွာသေန ၑုစိတွေန စ ဝိၑွာသိနာမ် အာဒရ္ၑော ဘဝ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 અલ્પવયષ્કત્વાત્ કેનાપ્યવજ્ઞેયો ન ભવ કિન્ત્વાલાપેનાચરણેન પ્રેમ્ના સદાત્મત્વેન વિશ્વાસેન શુચિત્વેન ચ વિશ્વાસિનામ્ આદર્શો ભવ|

Ver Capítulo Copiar




1 तीमुथियुस 4:12
19 Referencias Cruzadas  

tasmAdavadhaddhaM, EtESAM kSudraprANinAm Ekamapi mA tucchIkuruta,


hE bhrAtaraH, yUyaM sarvvasmin kAryyE mAM smaratha mayA ca yAdRgupadiSTAstAdRgAcarathaitatkAraNAt mayA prazaMsanIyA AdhbE|


hE bhrAtaraH, zESE vadAmi yadyat satyam AdaraNIyaM nyAyyaM sAdhu priyaM sukhyAtam anyENa yEna kEnacit prakArENa vA guNayuktaM prazaMsanIyaM vA bhavati tatraiva manAMsi nidhadhvaM|


yUyamapi bahuklEzabhOgEna pavitrENAtmanA dattEnAnandEna ca vAkyaM gRhItvAsmAkaM prabhOzcAnugAminO'bhavata|


aparanjca vizvAsinO yuSmAn prati vayaM kIdRk pavitratvayathArthatvanirdOSatvAcAriNO'bhavAmEtyasmin IzvarO yUyanjca sAkSiNa AdhvE|


aparaM khrISTE yIzau vizvAsaprEmabhyAM sahitO'smatprabhOranugrahO 'tIva pracurO'bhat|


aparaM tvam Izvarasya sAkSAt svaM parIkSitam anindanIyakarmmakAriNanjca satyamatasya vAkyAnAM sadvibhajanE nipuNanjca darzayituM yatasva|


yauvanAvasthAyA abhilASAstvayA parityajyantAM dharmmO vizvAsaH prEma yE ca zucimanObhiH prabhum uddizya prArthanAM kurvvatE taiH sArddham aikyabhAvazcaitESu tvayA yatnO vidhIyatAM|


mayA yaducyatE tat tvayA budhyatAM yataH prabhustubhyaM sarvvatra buddhiM dAsyati|


EtAni bhASasva pUrNasAmarthyEna cAdiza prabOdhaya ca, kO'pi tvAM nAvamanyatAM|


tvanjca sarvvaviSayE svaM satkarmmaNAM dRSTAntaM darzaya zikSAyAnjcAvikRtatvaM dhIratAM yathArthaM


yuSmAkaM madhyE jnjAnI subOdhazca ka AstE? tasya karmmANi jnjAnamUlakamRdutAyuktAnIti sadAcArAt sa pramANayatu|


kintUrddhvAd AgataM yat jnjAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandhEyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTanjca bhavati|


aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos