Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 3:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 na madyapEna na prahArakENa kintu mRdubhAvEna nirvvivAdEna nirlObhEna

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 न मद्यपेन न प्रहारकेण किन्तु मृदुभावेन निर्व्विवादेन निर्लोभेन

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ন মদ্যপেন ন প্ৰহাৰকেণ কিন্তু মৃদুভাৱেন নিৰ্ৱ্ৱিৱাদেন নিৰ্লোভেন

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ন মদ্যপেন ন প্রহারকেণ কিন্তু মৃদুভাৱেন নির্ৱ্ৱিৱাদেন নির্লোভেন

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 န မဒျပေန န ပြဟာရကေဏ ကိန္တု မၖဒုဘာဝေန နိရွွိဝါဒေန နိရ္လောဘေန

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 ન મદ્યપેન ન પ્રહારકેણ કિન્તુ મૃદુભાવેન નિર્વ્વિવાદેન નિર્લોભેન

Ver Capítulo Copiar




1 तीमुथियुस 3:3
45 Referencias Cruzadas  

aparaM tAnuvAca, ESA lipirAstE, "mama gRhaM prArthanAgRhamiti vikhyAsyati", kintu yUyaM tad dasyUnAM gahvaraM kRtavantaH|


kasyApi svarNaM rUpyaM vastraM vA prati mayA lObhO na kRtaH|


yatastAdRzA lOkA asmAkaM prabhO ryIzukhrISTasya dAsA iti nahi kintu svOdarasyaiva dAsAH; aparaM praNayavacanai rmadhuravAkyaizca saralalOkAnAM manAMsi mOhayanti|


sarvvanAzajanakEna surApAnEna mattA mA bhavata kintvAtmanA pUryyadhvaM|


hE bhrAtaraH, yuSmAn vinayAmahE yUyam avihitAcAriNO lOkAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiSNavO bhavata ca|


tadvat paricArakairapi vinItai rdvividhavAkyarahitai rbahumadyapAnE 'nAsaktai rnirlObhaizca bhavitavyaM,


yatastAtkAlikA lOkA AtmaprEmiNO 'rthaprEmiNa AtmazlAghinO 'bhimAninO nindakAH pitrOranAjnjAgrAhiNaH kRtaghnA apavitrAH


tESAnjca vAgrOdha AvazyakO yatastE kutsitalAbhasyAzayAnucitAni vAkyAni zikSayantO nikhilaparivArANAM sumatiM nAzayanti|


yatO hEtOradyakSENEzvarasya gRhAdyakSENEvAnindanIyEna bhavitavyaM| tEna svEcchAcAriNA krOdhinA pAnAsaktEna prahArakENa lObhinA vA na bhavitavyaM


prAcInayOSitO'pi yathA dharmmayOgyam AcAraM kuryyuH paranindakA bahumadyapAnasya nighnAzca na bhavEyuH


kamapi na nindEyu rnivvirOdhinaH kSAntAzca bhavEyuH sarvvAn prati ca pUrNaM mRdutvaM prakAzayEyuzcEti tAn Adiza|


yUyam AcArE nirlObhA bhavata vidyamAnaviSayE santuSyata ca yasmAd Izvara EvEdaM kathitavAn, yathA, "tvAM na tyakSyAmi na tvAM hAsyAmi|"


yuSmAkaM madhyE samarA raNazca kuta utpadyantE? yuSmadaggazibirAzritAbhyaH sukhEcchAbhyaH kiM nOtpadyantEे?


yuSmAkaM madhyavarttI ya Izvarasya mESavRndO yUyaM taM pAlayata tasya vIkSaNaM kuruta ca, AvazyakatvEna nahi kintu svEcchAtO na va kulObhEna kintvicchukamanasA|


aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaM kariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAM vinAzazca na nidrAti|


tAn dhik, tE kAbilO mArgE caranti pAritOSikasyAzAtO biliyamO bhrAntimanudhAvanti kOrahasya durmmukhatvEna vinazyanti ca|


yuSmAkaM bhrAtA yIzukhrISTasya klEzarAjyatitikSANAM sahabhAgI cAhaM yOhan Izvarasya vAkyahEtO ryIzukhrISTasya sAkSyahEtOzca pAtmanAmaka upadvIpa AsaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos