Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 3:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरं यस्य महत्त्वं सर्व्वस्वीकृतम् ईश्वरभक्तेस्तत् निगूढवाक्यमिदम् ईश्वरो मानवदेहे प्रकाशित आत्मना सपुण्यीकृतो दूतैः सन्दृष्टः सर्व्वजातीयानां निकटे घोषितो जगतो विश्वासपात्रीभूतस्तेजःप्राप्तये स्वर्गं नीतश्चेति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰং যস্য মহত্ত্ৱং সৰ্ৱ্ৱস্ৱীকৃতম্ ঈশ্ৱৰভক্তেস্তৎ নিগূঢৱাক্যমিদম্ ঈশ্ৱৰো মানৱদেহে প্ৰকাশিত আত্মনা সপুণ্যীকৃতো দূতৈঃ সন্দৃষ্টঃ সৰ্ৱ্ৱজাতীযানাং নিকটে ঘোষিতো জগতো ৱিশ্ৱাসপাত্ৰীভূতস্তেজঃপ্ৰাপ্তযে স্ৱৰ্গং নীতশ্চেতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরং যস্য মহত্ত্ৱং সর্ৱ্ৱস্ৱীকৃতম্ ঈশ্ৱরভক্তেস্তৎ নিগূঢৱাক্যমিদম্ ঈশ্ৱরো মানৱদেহে প্রকাশিত আত্মনা সপুণ্যীকৃতো দূতৈঃ সন্দৃষ্টঃ সর্ৱ্ৱজাতীযানাং নিকটে ঘোষিতো জগতো ৱিশ্ৱাসপাত্রীভূতস্তেজঃপ্রাপ্তযে স্ৱর্গং নীতশ্চেতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရံ ယသျ မဟတ္တွံ သရွွသွီကၖတမ် ဤၑွရဘက္တေသ္တတ် နိဂူဎဝါကျမိဒမ် ဤၑွရော မာနဝဒေဟေ ပြကာၑိတ အာတ္မနာ သပုဏျီကၖတော ဒူတဲး သန္ဒၖၐ္ဋး သရွွဇာတီယာနာံ နိကဋေ ဃောၐိတော ဇဂတော ဝိၑွာသပါတြီဘူတသ္တေဇးပြာပ္တယေ သွရ္ဂံ နီတၑ္စေတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અપરં યસ્ય મહત્ત્વં સર્વ્વસ્વીકૃતમ્ ઈશ્વરભક્તેસ્તત્ નિગૂઢવાક્યમિદમ્ ઈશ્વરો માનવદેહે પ્રકાશિત આત્મના સપુણ્યીકૃતો દૂતૈઃ સન્દૃષ્ટઃ સર્વ્વજાતીયાનાં નિકટે ઘોષિતો જગતો વિશ્વાસપાત્રીભૂતસ્તેજઃપ્રાપ્તયે સ્વર્ગં નીતશ્ચેતિ|

Ver Capítulo Copiar




1 तीमुथियुस 3:16
81 Referencias Cruzadas  

iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|


tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|


tadA mahAn bhUkampO'bhavat; paramEzvarIyadUtaH svargAdavaruhya zmazAnadvArAt pASANamapasAryya taduparyyupavivEza|


anantaraM yIzurammasi majjituH san tatkSaNAt tOyamadhyAd utthAya jagAma, tadA jImUtadvArE muktE jAtE, sa IzvarasyAtmAnaM kapOtavad avaruhya svOparyyAgacchantaM vIkSAnjcakrE|


tataH pratArakENa sa paryyatyAji, tadA svargIyadUtairAgatya sa siSEvE|


atha sa catvAriMzaddinAni tasmin sthAnE vanyapazubhiH saha tiSThan zaitAnA parIkSitaH; pazcAt svargIyadUtAstaM siSEvirE|


atha prabhustAnityAdizya svargaM nItaH san paramEzvarasya dakSiNa upavivEza|


pazcAttAH zmazAnaM pravizya zuklavarNadIrghaparicchadAvRtamEkaM yuvAnaM zmazAnadakSiNapArzva upaviSTaM dRSTvA camaccakruH|


yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE||


ataEva yadi dAyUd taM prabhuM vadati, tarhi sa kathaM tasya santAnO bhavati?


tadA tasmai zaktiM dAtuM svargIyadUtO darzanaM dadau|


vyAkulA bhavanti Etarhi tEjOmayavastrAnvitau dvau puruSau tAsAM samIpE samupasthitau


AziSaM vadannEva ca tEbhyaH pRthag bhUtvA svargAya nItO'bhavat|


sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|


yadA zaitAn taM parahastESu samarpayituM zimOnaH putrasya ISkAriyOtiyasya yihUdA antaHkaraNE kupravRttiM samArpayat,


kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuSmAkaM samIpE prESayiSyAmi sa Agatya mayi pramANaM dAsyati|


pituH samIpAjjajad AgatOsmi jagat parityajya ca punarapi pituH samIpaM gacchAmi|


ataEva hE pita rjagatyavidyamAnE tvayA saha tiSThatO mama yO mahimAsIt samprati tava samIpE mAM taM mahimAnaM prApaya|


yIzOH zayanasthAnasya ziraHsthAnE padatalE ca dvayO rdizO dvau svargIyadUtAvupaviSTau samapazyat|


yadi manujasutaM pUrvvavAsasthAnam UrdvvaM gacchantaM pazyatha tarhi kiM bhaviSyati?


EtAM kathAM yirUzAlamnivAsinaH sarvvE lOkA vidAnti; tESAM nijabhASayA tatkSEtranjca hakaldAmA, arthAt raktakSEtramiti vikhyAtamAstE|


tadA pitara imAM kathAM kathayitum ArabdhavAn, IzvarO manuSyANAm apakSapAtI san


tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|


yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,


ityatra yihUdini tadanyalOkE ca kOpi vizESO nAsti yasmAd yaH sarvvESAm advitIyaH prabhuH sa nijayAcakAna sarvvAn prati vadAnyO bhavati|


tarhyahaM bravImi taiH kiM nAzrAvi? avazyam azrAvi, yasmAt tESAM zabdO mahIM vyApnOd vAkyanjca nikhilaM jagat|


pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEna grahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAn jnjApyatE,


tasyA mantraNAyA jnjAnaM labdhvA mayA yaH susaMvAdO yIzukhrISTamadhi pracAryyatE, tadanusArAd yuSmAn dharmmE susthirAn karttuM samarthO yO'dvitIyaH


kEnApi prakArENa nahi| yadyapi sarvvE manuSyA mithyAvAdinastathApIzvaraH satyavAdI| zAstrE yathA likhitamAstE, atastvantu svavAkyEna nirddOSO hi bhaviSyasi| vicArE caiva niSpApO bhaviSyasi na saMzayaH|


yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam IzvarO nijaputraM pApizarIrarUpaM pApanAzakabalirUpanjca prESya tasya zarIrE pApasya daNPaM kurvvan tatkarmma sAdhitavAn|


tat kEvalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda IzvarO yaH khrISTaH sO'pi zArIrikasambandhEna tESAM vaMzasambhavaH|


AdyaH puruSE mRda utpannatvAt mRNmayO dvitIyazca puruSaH svargAd AgataH prabhuH|


kintu kAlAvasthAyAH pUrvvasmAd yat jnjAnam asmAkaM vibhavArtham IzvarENa nizcitya pracchannaM tannigUPham IzvarIyajnjAnaM prabhASAmahE|


mayA silvAnEna timathinA cEzvarasya putrO yO yIzukhrISTO yuSmanmadhyE ghOSitaH sa tEna svIkRtaH punarasvIkRtazca tannahi kintu sa tasya svIkArasvarUpaEva|


yatazchinnatvacAM madhyE prEritatvakarmmaNE yasya yA zaktiH pitaramAzritavatI tasyaiva sA zakti rbhinnajAtIyAnAM madhyE tasmai karmmaNE mAmapyAzritavatI|


anantaraM samayE sampUrNatAM gatavati vyavasthAdhInAnAM mOcanArtham


svargapRthivyO ryadyad vidyatE tatsarvvaM sa khrISTE saMgrahISyatIti hitaiSiNA


ahanjca yasya susaMvAdasya zRgkhalabaddhaH pracArakadUtO'smi tam upayuktEnOtsAhEna pracArayituM yathA zaknuyAM


kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|


yatO bhinnajAtIyAnAM madhyE tat nigUPhavAkyaM kIdRggauravanidhisambalitaM tat pavitralOkAn jnjApayitum IzvarO'bhyalaSat| yuSmanmadhyavarttI khrISTa Eva sa nidhi rgairavAzAbhUmizca|


sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAn apyabhyagamat, yUyanjca yad dinam ArabhyEzvarasyAnugrahasya vArttAM zrutvA satyarUpENa jnjAtavantastadArabhya yuSmAkaM madhyE'pi phalati varddhatE ca|


phalataH pUrNabuddhirUpadhanabhOgAya prEmnA saMyuktAnAM tESAM manAMsi yat piturIzvarasya khrISTasya ca nigUPhavAkyasya jnjAnArthaM sAntvanAM prApnuyurityarthamahaM yatE|


kintu tasmin dinE svakIyapavitralOkESu virAjituM yuSmAn aparAMzca sarvvAn vizvAsilOkAn vismApayitunjca sa AgamiSyati yatO 'smAkaM pramANE yuSmAbhi rvizvAsO'kAri|


vidharmmasya nigUPhO guNa idAnImapi phalati kintu yastaM nivArayati sO'dyApi dUrIkRtO nAbhavat|


nirmmalasaMvEdEna ca vizvAsasya nigUPhavAkyaM dhAtivyanjca|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnE mahAmahimnO dakSiNapArzvE samupaviSTavAn|


yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|


aparaM yaH zrEyAn sa kSudratarAyAziSaM dadAtItyatra kO'pi sandEhO nAsti|


kathyamAnAnAM vAkyAnAM sArO'yam asmAkam EtAdRza EkO mahAyAjakO'sti yaH svargE mahAmahimnaH siMhAsanasya dakSiNapArzvO samupaviSTavAn


tatastai rviSayaistE yanna svAn kintvasmAn upakurvvantyEtat tESAM nikaTE prAkAzyata| yAMzca tAn viSayAn divyadUtA apyavanatazirasO nirIkSitum abhilaSanti tE viSayAH sAmprataM svargAt prESitasya pavitrasyAtmanaH sahAyyAd yuSmatsamIpE susaMvAdapracArayitRbhiH prAkAzyanta|


sa jagatO bhittimUlasthApanAt pUrvvaM niyuktaH kintu caramadinESu yuSmadarthaM prakAzitO 'bhavat|


yatastEnaiva mRtagaNAt tasyOtthApayitari tasmai gauravadAtari cEzvarE vizvasitha tasmAd IzvarE yuSmAkaM vizvAsaH pratyAzA cAstE|


yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat|


yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan|


sa jIvanasvarUpaH prakAzata vayanjca taM dRSTavantastamadhi sAkSyaM dadmazca, yazca pituH sannidhAvavarttatAsmAkaM samIpE prakAzata ca tam anantajIvanasvarUpaM vayaM yuSmAn jnjApayAmaH|


aparaM sO 'smAkaM pApAnyapaharttuM prAkAzataitad yUyaM jAnItha, pApanjca tasmin na vidyatE|


yaH pApAcAraM karOti sa zayatAnAt jAtO yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lOpArthamEvEzvarasya putraH prAkAzata|


tasyA bhAlE nigUPhavAkyamidaM pRthivIsthavEzyAnAM ghRNyakriyANAnjca mAtA mahAbAbiliti nAma likhitam AstE|


tataH sa dUtO mAm avadat kutastavAzcaryyajnjAnaM jAyatE? asyA yOSitastadvAhanasya saptazirObhi rdazazRggaizca yuktasya pazOzca nigUPhabhAvam ahaM tvAM jnjApayAmi|


tataH paraM sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvadEzIyAnAM sarvvabhASAvAdinAnjca mahAlOkAraNyaM mayA dRSTaM, tAn gaNayituM kEnApi na zakyaM, tE ca zubhraparicchadaparihitAH santaH karaizca tAlavRntAni vahantaH siMhAsanasya mESazAvakasya cAntikE tiSThanti,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos