Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 2:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sa narAvatAraH khrISTO yIzu rvidyatE yaH sarvvESAM muktE rmUlyam AtmadAnaM kRtavAn| EtEna yEna pramANEnOpayuktE samayE prakAzitavyaM,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 स नरावतारः ख्रीष्टो यीशु र्विद्यते यः सर्व्वेषां मुक्ते र्मूल्यम् आत्मदानं कृतवान्। एतेन येन प्रमाणेनोपयुक्ते समये प्रकाशितव्यं,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 স নৰাৱতাৰঃ খ্ৰীষ্টো যীশু ৰ্ৱিদ্যতে যঃ সৰ্ৱ্ৱেষাং মুক্তে ৰ্মূল্যম্ আত্মদানং কৃতৱান্| এতেন যেন প্ৰমাণেনোপযুক্তে সমযে প্ৰকাশিতৱ্যং,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 স নরাৱতারঃ খ্রীষ্টো যীশু র্ৱিদ্যতে যঃ সর্ৱ্ৱেষাং মুক্তে র্মূল্যম্ আত্মদানং কৃতৱান্| এতেন যেন প্রমাণেনোপযুক্তে সমযে প্রকাশিতৱ্যং,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သ နရာဝတာရး ခြီၐ္ဋော ယီၑု ရွိဒျတေ ယး သရွွေၐာံ မုက္တေ ရ္မူလျမ် အာတ္မဒါနံ ကၖတဝါန်၊ ဧတေန ယေန ပြမာဏေနောပယုက္တေ သမယေ ပြကာၑိတဝျံ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 સ નરાવતારઃ ખ્રીષ્ટો યીશુ ર્વિદ્યતે યઃ સર્વ્વેષાં મુક્તે ર્મૂલ્યમ્ આત્મદાનં કૃતવાન્| એતેન યેન પ્રમાણેનોપયુક્તે સમયે પ્રકાશિતવ્યં,

Ver Capítulo Copiar




1 तीमुथियुस 2:6
34 Referencias Cruzadas  

itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|


kAlaH sampUrNa IzvararAjyanjca samIpamAgataM; atOhEtO ryUyaM manAMsi vyAvarttayadhvaM susaMvAdE ca vizvAsita|


yatO manuSyaputraH sEvyO bhavituM nAgataH sEvAM karttAM tathAnEkESAM paritrANasya mUlyarUpasvaprANaM dAtunjcAgataH|


tathA nijAn mESAnapi jAnAmi, mESAzca mAM jAnAnti, ahanjca mESArthaM prANatyAgaM karOmi|


yajjIvanabhakSyaM svargAdAgacchat sOhamEva idaM bhakSyaM yO janO bhugkttE sa nityajIvI bhaviSyati| punazca jagatO jIvanArthamahaM yat svakIyapizitaM dAsyAmi tadEva mayA vitaritaM bhakSyam|


tasyA mantraNAyA jnjAnaM labdhvA mayA yaH susaMvAdO yIzukhrISTamadhi pracAryyatE, tadanusArAd yuSmAn dharmmE susthirAn karttuM samarthO yO'dvitIyaH


asmAsu nirupAyESu satsu khrISTa upayuktE samayE pApinAM nimittaM svIyAn praNAn atyajat|


tEna yUyaM khrISTAt sarvvavidhavaktRtAjnjAnAdIni sarvvadhanAni labdhavantaH|


yatO vayaM tEna yad IzvarIyapuNyaM bhavAmastadarthaM pApEna saha yasya jnjAtEyaM nAsIt sa Eva tEnAsmAkaM vinimayEna pApaH kRtaH|


asmAkaM tAtEzvarEsyEcchAnusArENa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yO


anantaraM samayE sampUrNatAM gatavati vyavasthAdhInAnAM mOcanArtham


asmAkaM prabhO ryIzukhrISTasya tAtO yaH prabhAvAkara IzvaraH sa svakIyatattvajnjAnAya yuSmabhyaM jnjAnajanakam prakAzitavAkyabOdhakanjcAtmAnaM dEyAt|


vayaM tasya zONitEna muktim arthataH pApakSamAM labdhavantaH|


pUrvvayugESu mAnavasantAnAstaM jnjApitA nAsan kintvadhunA sa bhAvastasya pavitrAn prEritAn bhaviSyadvAdinazca pratyAtmanA prakAzitO'bhavat;


khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|


kintu tasmin dinE svakIyapavitralOkESu virAjituM yuSmAn aparAMzca sarvvAn vizvAsilOkAn vismApayitunjca sa AgamiSyati yatO 'smAkaM pramANE yuSmAbhi rvizvAsO'kAri|


sa IzvaraH saccidAnandaH, advitIyasamrAT, rAjnjAM rAjA, prabhUnAM prabhuH,


ataEvAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi ca pramANaM dAtuM na trapasva kintvIzvarIyazaktyA susaMvAdasya kRtE duHkhasya sahabhAgI bhava|


niSkapaTa Izvara AdikAlAt pUrvvaM tat jIvanaM pratijnjAtavAn svanirUpitasamayE ca ghOSaNayA tat prakAzitavAn|


yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|


chAgAnAM gOvatsAnAM vA rudhiram anAdAya svIyarudhiram AdAyaikakRtva Eva mahApavitrasthAnaM pravizyAnantakAlikAM muktiM prAptavAn|


vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|


yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat|


vayaM yad IzvarE prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyazcirttArthaM svaputraM prESitavAMzcEtyatra prEma santiSThatE|


yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|


aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos