Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 2:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yata EkO'dvitIya IzvarO vidyatE kinjcEzvarE mAnavESu caikO 'dvitIyO madhyasthaH

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 यत एकोऽद्वितीय ईश्वरो विद्यते किञ्चेश्वरे मानवेषु चैको ऽद्वितीयो मध्यस्थः

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যত একোঽদ্ৱিতীয ঈশ্ৱৰো ৱিদ্যতে কিঞ্চেশ্ৱৰে মানৱেষু চৈকো ঽদ্ৱিতীযো মধ্যস্থঃ

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যত একোঽদ্ৱিতীয ঈশ্ৱরো ৱিদ্যতে কিঞ্চেশ্ৱরে মানৱেষু চৈকো ঽদ্ৱিতীযো মধ্যস্থঃ

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယတ ဧကော'ဒွိတီယ ဤၑွရော ဝိဒျတေ ကိဉ္စေၑွရေ မာနဝေၐု စဲကော 'ဒွိတီယော မဓျသ္ထး

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 યત એકોઽદ્વિતીય ઈશ્વરો વિદ્યતે કિઞ્ચેશ્વરે માનવેષુ ચૈકો ઽદ્વિતીયો મધ્યસ્થઃ

Ver Capítulo Copiar




1 तीमुथियुस 2:5
28 Referencias Cruzadas  

ibrAhImaH santAnO dAyUd tasya santAnO yIzukhrISTastasya pUrvvapuruSavaMzazrENI|


iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|


tatO dAsO'vadat, hE prabhO bhavata AjnjAnusArENAkriyata tathApi sthAnamasti|


sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|


yastvam advitIyaH satya IzvarastvayA prEritazca yIzuH khrISTa EtayOrubhayOH paricayE prAptE'nantAyu rbhavati|


tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na zaknOti, yEna trANaM prApyEta bhUmaNPalasyalOkAnAM madhyE tAdRzaM kimapi nAma nAsti|


asmAkaM sa prabhu ryIzuH khrISTaH zArIrikasambandhEna dAyUdO vaMzOdbhavaH


ityatra yihUdini tadanyalOkE ca kOpi vizESO nAsti yasmAd yaH sarvvESAm advitIyaH prabhuH sa nijayAcakAna sarvvAn prati vadAnyO bhavati|


dEvatAbaliprasAdabhakSaNE vayamidaM vidmO yat jaganmadhyE kO'pi dEvO na vidyatE, EkazcEzvarO dvitIyO nAstIti|


tathApyasmAkamadvitIya IzvaraH sa pitA yasmAt sarvvESAM yadarthanjcAsmAkaM sRSTi rjAtA, asmAkanjcAdvitIyaH prabhuH sa yIzuH khrISTO yEna sarvvavastUnAM yEnAsmAkamapi sRSTiH kRtA|


naikasya madhyasthO vidyatE kintvIzvara Eka Eva|


sarvvOparisthaH sarvvavyApI sarvvESAM yuSmAkaM madhyavarttI caika Izvara AstE|


aparaM sarvvESAM jIvayiturIzvarasya sAkSAd yazca khrISTO yIzuH pantIyapIlAtasya samakSam uttamAM pratijnjAM svIkRtavAn tasya sAkSAd ahaM tvAm idam AjnjApayAmi|


nUtananiyamasya madhyasthO yIzuH, aparaM hAbilO raktAt zrEyaH pracArakaM prOkSaNasya raktanjcaitESAM sannidhau yUyam AgatAH|


tatO hEtO ryE mAnavAstEnEzvarasya sannidhiM gacchanti tAn sa zESaM yAvat paritrAtuM zaknOti yatastESAM kRtE prArthanAM karttuM sa satataM jIvati|


kintvidAnIm asau tasmAt zrESThaM sEvakapadaM prAptavAn yataH sa zrESThapratijnjAbhiH sthApitasya zrESThaniyamasya madhyasthO'bhavat|


sa nUtananiyamasya madhyasthO'bhavat tasyAbhiprAyO'yaM yat prathamaniyamalagghanarUpapApEbhyO mRtyunA muktau jAtAyAm AhUtalOkA anantakAlIyasampadaH pratijnjAphalaM labhEran|


hE priyabAlakAH, yuSmAbhi ryat pApaM na kriyEta tadarthaM yuSmAn pratyEtAni mayA likhyantE| yadi tu kEnApi pApaM kriyatE tarhi pituH samIpE 'smAkaM EkaH sahAyO 'rthatO dhArmmikO yIzuH khrISTO vidyatE|


tESAM sapta dIpavRkSANAM madhyE dIrghaparicchadaparihitaH suvarNazRgkhalEna vESTitavakSazca manuSyaputrAkRtirEkO janastiSThati,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos