Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 2:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yatO'smAkaM tArakasyEzvarasya sAkSAt tadEvOttamaM grAhyanjca bhavati,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 यतोऽस्माकं तारकस्येश्वरस्य साक्षात् तदेवोत्तमं ग्राह्यञ्च भवति,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতোঽস্মাকং তাৰকস্যেশ্ৱৰস্য সাক্ষাৎ তদেৱোত্তমং গ্ৰাহ্যঞ্চ ভৱতি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতোঽস্মাকং তারকস্যেশ্ৱরস্য সাক্ষাৎ তদেৱোত্তমং গ্রাহ্যঞ্চ ভৱতি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတော'သ္မာကံ တာရကသျေၑွရသျ သာက္ၐာတ် တဒေဝေါတ္တမံ ဂြာဟျဉ္စ ဘဝတိ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 યતોઽસ્માકં તારકસ્યેશ્વરસ્ય સાક્ષાત્ તદેવોત્તમં ગ્રાહ્યઞ્ચ ભવતિ,

Ver Capítulo Copiar




1 तीमुथियुस 2:3
16 Referencias Cruzadas  

mamAtmA tArakEzE ca samullAsaM pragacchati|


Etai ryO janaH khrISTaM sEvatE, sa EvEzvarasya tuSTikarO manuSyaizca sukhyAtaH|


khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|


kintu mama kasyApyabhAvO nAsti sarvvaM pracuram AstE yata Izvarasya grAhyaM tuSTijanakaM sugandhinaivEdyasvarUpaM yuSmAkaM dAnaM ipAphraditAd gRhItvAhaM paritRptO'smi|


prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,


hE bhrAtaraH, yuSmAbhiH kIdRg AcaritavyaM IzvarAya rOcitavyanjca tadadhyasmattO yA zikSA labdhA tadanusArAt punaratizayaM yatnaH kriyatAmiti vayaM prabhuyIzunA yuSmAn vinIyAdizAmaH|


asmAkaM trANakartturIzvarasyAsmAkaM pratyAzAbhUmEH prabhO ryIzukhrISTasya cAjnjAnusAratO yIzukhrISTasya prEritaH paulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraM likhati|


yatO hEtOH sarvvamAnavAnAM vizESatO vizvAsinAM trAtA yO'mara Izvarastasmin vayaM vizvasAmaH|


kasyAzcid vidhavAyA yadi putrAH pautrA vA vidyantE tarhi tE prathamataH svIyaparijanAn sEvituM pitrOH pratyupakarttunjca zikSantAM yatastadEvEzvarasya sAkSAd uttamaM grAhyanjca karmma|


sO'smAn paritrANapAtrANi kRtavAn pavitrENAhvAnEnAhUtavAMzca; asmatkarmmahEtunEti nahi svIyanirUpANasya prasAdasya ca kRtE tat kRtavAn| sa prasAdaH sRSTEH pUrvvakAlE khrISTEna yIzunAsmabhyam adAyi,


aparanjca parOpakArO dAnanjca yuSmAbhi rna vismaryyatAM yatastAdRzaM balidAnam IzvarAya rOcatE|


pApaM kRtvA yuSmAkaM capETAghAtasahanEna kA prazaMsA? kintu sadAcAraM kRtvA yuSmAkaM yad duHkhasahanaM tadEvEzvarasya priyaM|


yUyamapi jIvatprastarA iva nicIyamAnA AtmikamandiraM khrISTEna yIzunA cEzvaratOSakANAm AtmikabalInAM dAnArthaM pavitrO yAjakavargO bhavatha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos