Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 5:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 svakarmmahEtunA ca prEmnA tAn atIvAdRyadhvamiti mama prArthanA, yUyaM parasparaM nirvvirOdhA bhavata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 स्वकर्म्महेतुना च प्रेम्ना तान् अतीवादृयध्वमिति मम प्रार्थना, यूयं परस्परं निर्व्विरोधा भवत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 স্ৱকৰ্ম্মহেতুনা চ প্ৰেম্না তান্ অতীৱাদৃযধ্ৱমিতি মম প্ৰাৰ্থনা, যূযং পৰস্পৰং নিৰ্ৱ্ৱিৰোধা ভৱত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 স্ৱকর্ম্মহেতুনা চ প্রেম্না তান্ অতীৱাদৃযধ্ৱমিতি মম প্রার্থনা, যূযং পরস্পরং নির্ৱ্ৱিরোধা ভৱত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 သွကရ္မ္မဟေတုနာ စ ပြေမ္နာ တာန် အတီဝါဒၖယဓွမိတိ မမ ပြာရ္ထနာ, ယူယံ ပရသ္ပရံ နိရွွိရောဓာ ဘဝတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 સ્વકર્મ્મહેતુના ચ પ્રેમ્ના તાન્ અતીવાદૃયધ્વમિતિ મમ પ્રાર્થના, યૂયં પરસ્પરં નિર્વ્વિરોધા ભવત|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 5:13
21 Referencias Cruzadas  

yO yuSmAkamAtithyaM vidadhAti, sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti, sa matprErakasyAtithyaM vidadhAti|


lavaNaM bhadraM kintu yadi lavaNE svAdutA na tiSThati, tarhi katham AsvAdyuktaM kariSyatha? yUyaM lavaNayuktA bhavata parasparaM prEma kuruta|


yUyaM parasparaM prIyadhvam aham ityAjnjApayAmi|


hE bhrAtaraH, zESE vadAmi yUyam Anandata siddhA bhavata parasparaM prabOdhayata, EkamanasO bhavata praNayabhAvam Acarata| prEmazAntyOrAkara IzvarO yuSmAkaM sahAyO bhUyAt|


tadAnIM mama parIkSakaM zArIraklEzaM dRSTvA yUyaM mAm avajnjAya RtIyitavantastannahi kintvIzvarasya dUtamiva sAkSAt khrISTa yIzumiva vA mAM gRhItavantaH|


kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


yO janO dharmmOpadEzaM labhatE sa upadESTAraM svIyasarvvasampattE rbhAginaM karOtu|


praNayabandhanEna cAtmana EैkyaM rakSituM yatadhvaM|


yasyAH prAptayE yUyam Ekasmin zarIrE samAhUtA abhavata sEzvarIyA zAnti ryuSmAkaM manAMsyadhitiSThatu yUyanjca kRtajnjA bhavata|


hE bhrAtaraH, yuSmAn vinayAmahE yUyam avihitAcAriNO lOkAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiSNavO bhavata ca|


zAntidAtA prabhuH sarvvatra sarvvathA yuSmabhyaM zAntiM dEyAt| prabhu ryuSmAkaM sarvvESAM saggI bhUyAt|


yauvanAvasthAyA abhilASAstvayA parityajyantAM dharmmO vizvAsaH prEma yE ca zucimanObhiH prabhum uddizya prArthanAM kurvvatE taiH sArddham aikyabhAvazcaitESu tvayA yatnO vidhIyatAM|


aparanjca sarvvaiH sArtham EेkyabhAvaM yacca vinA paramEzvarasya darzanaM kEnApi na lapsyatE tat pavitratvaM cESTadhvaM|


zAntyAcAribhiH zAntyA dharmmaphalaM rOpyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos