Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 4:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yIzu rmRtavAn punaruthitavAMzcEti yadi vayaM vizvAsamastarhi yIzum AzritAn mahAnidrAprAptAn lOkAnapIzvarO'vazyaM tEna sArddham AnESyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 यीशु र्मृतवान् पुनरुथितवांश्चेति यदि वयं विश्वासमस्तर्हि यीशुम् आश्रितान् महानिद्राप्राप्तान् लोकानपीश्वरोऽवश्यं तेन सार्द्धम् आनेष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যীশু ৰ্মৃতৱান্ পুনৰুথিতৱাংশ্চেতি যদি ৱযং ৱিশ্ৱাসমস্তৰ্হি যীশুম্ আশ্ৰিতান্ মহানিদ্ৰাপ্ৰাপ্তান্ লোকানপীশ্ৱৰোঽৱশ্যং তেন সাৰ্দ্ধম্ আনেষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যীশু র্মৃতৱান্ পুনরুথিতৱাংশ্চেতি যদি ৱযং ৱিশ্ৱাসমস্তর্হি যীশুম্ আশ্রিতান্ মহানিদ্রাপ্রাপ্তান্ লোকানপীশ্ৱরোঽৱশ্যং তেন সার্দ্ধম্ আনেষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယီၑု ရ္မၖတဝါန် ပုနရုထိတဝါံၑ္စေတိ ယဒိ ဝယံ ဝိၑွာသမသ္တရှိ ယီၑုမ် အာၑြိတာန် မဟာနိဒြာပြာပ္တာန် လောကာနပီၑွရော'ဝၑျံ တေန သာရ္ဒ္ဓမ် အာနေၐျတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 યીશુ ર્મૃતવાન્ પુનરુથિતવાંશ્ચેતિ યદિ વયં વિશ્વાસમસ્તર્હિ યીશુમ્ આશ્રિતાન્ મહાનિદ્રાપ્રાપ્તાન્ લોકાનપીશ્વરોઽવશ્યં તેન સાર્દ્ધમ્ આનેષ્યતિ|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 4:14
16 Referencias Cruzadas  

tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn prahESyati, tE vyOmna EkasImAtO'parasImAM yAvat caturdizastasya manOnItajanAn AnIya mElayiSyanti|


yatO jIvantO mRtAzcEtyubhayESAM lOkAnAM prabhutvaprAptyarthaM khrISTO mRta utthitaH punarjIvitazca|


mRtagaNAd yIzu ryEnOtthApitastasyAtmA yadi yuSmanmadhyE vasati tarhi mRtagaNAt khrISTasya sa utthApayitA yuSmanmadhyavAsinA svakIyAtmanA yuSmAkaM mRtadEhAnapi puna rjIvayiSyati|


aparamasmAkaM prabhu ryIzukhrISTaH svakIyaiH sarvvaiH pavitralOkaiH sArddhaM yadAgamiSyati tadA yUyaM yathAsmAkaM tAtasyEzvarasya sammukhE pavitratayA nirdOSA bhaviSyatha tathA yuSmAkaM manAMsi sthirIkriyantAM|


hE bhrAtaraH nirAzA anyE lOkA iva yUyaM yanna zOcEdhvaM tadarthaM mahAnidrAgatAn lOkAnadhi yuSmAkam ajnjAnatA mayA nAbhilaSyatE|


aparam asmAkaM madhyE yE jIvantO'vazEkSyantE ta AkAzE prabhOH sAkSAtkaraNArthaM taiH sArddhaM mEghavAhanEna hariSyantE; itthanjca vayaM sarvvadA prabhunA sArddhaM sthAsyAmaH|


hE bhrAtaraH, asmAkaM prabhO ryIzukhrISTasyAgamanaM tasya samIpE 'smAkaM saMsthitinjcAdhi vayaM yuSmAn idaM prArthayAmahEे,


aham amarastathApi mRtavAn kintu pazyAham anantakAlaM yAvat jIvAmi| AmEn| mRtyOH paralOkasya ca kunjjikA mama hastagatAH|


aparaM svargAt mayA saha sambhASamANa EkO ravO mayAzrAvi tEnOktaM tvaM likha, idAnImArabhya yE prabhau mriyantE tE mRtA dhanyA iti; AtmA bhASatE satyaM svazramEbhyastai rvirAmaH prAptavyaH tESAM karmmANi ca tAn anugacchanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos