Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 3:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 vayamEtAdRzE klEेzE niyuktA Asmaha iti yUyaM svayaM jAnItha, yatO'smAkaM durgati rbhaviSyatIti vayaM yuSmAkaM samIpE sthitikAlE'pi yuSmAn abOdhayAma, tAdRzamEva cAbhavat tadapi jAnItha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 वयमेतादृशे क्लेेशे नियुक्ता आस्मह इति यूयं स्वयं जानीथ, यतोऽस्माकं दुर्गति र्भविष्यतीति वयं युष्माकं समीपे स्थितिकालेऽपि युष्मान् अबोधयाम, तादृशमेव चाभवत् तदपि जानीथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ৱযমেতাদৃশে ক্লেेশে নিযুক্তা আস্মহ ইতি যূযং স্ৱযং জানীথ, যতোঽস্মাকং দুৰ্গতি ৰ্ভৱিষ্যতীতি ৱযং যুষ্মাকং সমীপে স্থিতিকালেঽপি যুষ্মান্ অবোধযাম, তাদৃশমেৱ চাভৱৎ তদপি জানীথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ৱযমেতাদৃশে ক্লেेশে নিযুক্তা আস্মহ ইতি যূযং স্ৱযং জানীথ, যতোঽস্মাকং দুর্গতি র্ভৱিষ্যতীতি ৱযং যুষ্মাকং সমীপে স্থিতিকালেঽপি যুষ্মান্ অবোধযাম, তাদৃশমেৱ চাভৱৎ তদপি জানীথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဝယမေတာဒၖၑေ က္လေेၑေ နိယုက္တာ အာသ္မဟ ဣတိ ယူယံ သွယံ ဇာနီထ, ယတော'သ္မာကံ ဒုရ္ဂတိ ရ္ဘဝိၐျတီတိ ဝယံ ယုၐ္မာကံ သမီပေ သ္ထိတိကာလေ'ပိ ယုၐ္မာန် အဗောဓယာမ, တာဒၖၑမေဝ စာဘဝတ် တဒပိ ဇာနီထ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 વયમેતાદૃશે ક્લેेશે નિયુક્તા આસ્મહ ઇતિ યૂયં સ્વયં જાનીથ, યતોઽસ્માકં દુર્ગતિ ર્ભવિષ્યતીતિ વયં યુષ્માકં સમીપે સ્થિતિકાલેઽપિ યુષ્માન્ અબોધયામ, તાદૃશમેવ ચાભવત્ તદપિ જાનીથ|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 3:4
12 Referencias Cruzadas  

pazyata, ghaTanAtaH pUrvvaM yuSmAn vArttAm avAdiSam|


paulasIlau AmphipalyApallOniyAnagarAbhyAM gatvA yatra yihUdIyAnAM bhajanabhavanamEkam AstE tatra thiSalanIkInagara upasthitau|


kintu birayAnagarE paulEnEzvarIyA kathA pracAryyata iti thiSalanIkIsthA yihUdIyA jnjAtvA tatsthAnamapyAgatya lOkAnAM kupravRttim ajanayan|


tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|


hE bhrAtaraH, khrISTAzritavatya Izvarasya yAH samityO yihUdAdEzE santi yUyaM tAsAm anukAriNO'bhavata, tadbhuktA lOkAzca yadvad yihUdilOkEbhyastadvad yUyamapi svajAtIyalOkEbhyO duHkham alabhadhvaM|


aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagarE kliSTA ninditAzca santO'pi vayam IzvarAd utsAhaM labdhvA bahuyatnEna yuSmAn Izvarasya susaMvAdam abOdhayAma|


yadAhaM yuSmAkaM sannidhAvAsaM tadAnIm Etad akathayamiti yUyaM kiM na smaratha?


yatO yEna kAryyaM na kriyatE tEnAhArO'pi na kriyatAmiti vayaM yuSmatsamIpa upasthitikAlE'pi yuSmAn AdizAma|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos