Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 2:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 hE bhrAtaraH manasA nahi kintu vadanEna kiyatkAlaM yuSmattO 'smAkaM vicchEdE jAtE vayaM yuSmAkaM mukhAni draSTum atyAkAgkSayA bahu yatitavantaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 हे भ्रातरः मनसा नहि किन्तु वदनेन कियत्कालं युष्मत्तो ऽस्माकं विच्छेदे जाते वयं युष्माकं मुखानि द्रष्टुम् अत्याकाङ्क्षया बहु यतितवन्तः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 হে ভ্ৰাতৰঃ মনসা নহি কিন্তু ৱদনেন কিযৎকালং যুষ্মত্তো ঽস্মাকং ৱিচ্ছেদে জাতে ৱযং যুষ্মাকং মুখানি দ্ৰষ্টুম্ অত্যাকাঙ্ক্ষযা বহু যতিতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 হে ভ্রাতরঃ মনসা নহি কিন্তু ৱদনেন কিযৎকালং যুষ্মত্তো ঽস্মাকং ৱিচ্ছেদে জাতে ৱযং যুষ্মাকং মুখানি দ্রষ্টুম্ অত্যাকাঙ্ক্ষযা বহু যতিতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဟေ ဘြာတရး မနသာ နဟိ ကိန္တု ဝဒနေန ကိယတ္ကာလံ ယုၐ္မတ္တော 'သ္မာကံ ဝိစ္ဆေဒေ ဇာတေ ဝယံ ယုၐ္မာကံ မုခါနိ ဒြၐ္ဋုမ် အတျာကာင်္က္ၐယာ ဗဟု ယတိတဝန္တး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 હે ભ્રાતરઃ મનસા નહિ કિન્તુ વદનેન કિયત્કાલં યુષ્મત્તો ઽસ્માકં વિચ્છેદે જાતે વયં યુષ્માકં મુખાનિ દ્રષ્ટુમ્ અત્યાકાઙ્ક્ષયા બહુ યતિતવન્તઃ|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 2:17
16 Referencias Cruzadas  

aparanjca vivAdinA sArddhaM vicArayituH samIpaM gacchan pathi tasmAduddhAraM prAptuM yatasva nOcEt sa tvAM dhRtvA vicArayituH samIpaM nayati| vicArayitA yadi tvAM praharttuH samIpaM samarpayati praharttA tvAM kArAyAM badhnAti


mama duHkhabhOgAt pUrvvaM yubhAbhiH saha nistArOtsavasyaitasya bhOjyaM bhOktuM mayAtivAnjchA kRtA|


tataH paraM bhrAtRgaNO rajanyAM paulasIlau zIghraM birayAnagaraM prESitavAn tau tatrOpasthAya yihUdIyAnAM bhajanabhavanaM gatavantau|


hE bhrAtRgaNa bhinnadEzIyalOkAnAM madhyE yadvat tadvad yuSmAkaM madhyEpi yathA phalaM bhunjjE tadabhiprAyENa muhurmuhu ryuSmAkaM samIpaM gantum udyatO'haM kintu yAvad adya tasmin gamanE mama vighnO jAta iti yUyaM yad ajnjAtAstiSThatha tadaham ucitaM na budhyE|


kintvidAnIm atra pradEzESu mayA na gataM sthAnaM kimapi nAvaziSyatE yuSmatsamIpaM gantuM bahuvatsarAnArabhya mAmakInAkAgkSA ca vidyata iti hEtOH


avidyamAnE madIyazarIrE mamAtmA yuSmanmadhyE vidyatE atO'haM vidyamAna iva tatkarmmakAriNO vicAraM nizcitavAn,


yuSmatsannidhau mama zarIrE'varttamAnE'pi mamAtmA varttatE tEna yuSmAkaM surItiM khrISTavizvAsE sthiratvanjca dRSTvAham AnandAmi|


kintvadhunA tImathiyO yuSmatsamIpAd asmatsannidhim Agatya yuSmAkaM vizvAsaprEmaNI adhyasmAn suvArttAM jnjApitavAn vayanjca yathA yuSmAn smarAmastathA yUyamapyasmAn sarvvadA praNayEna smaratha draSTum AkAgkSadhvE cEti kathitavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos