Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 2:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparaM bhinnajAtIyalOkAnAM paritrANArthaM tESAM madhyE susaMvAdaghOSaNAd asmAn pratiSEdhanti cEtthaM svIyapApAnAM parimANam uttarOttaraM pUrayanti, kintu tESAm antakArI krOdhastAn upakramatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरं भिन्नजातीयलोकानां परित्राणार्थं तेषां मध्ये सुसंवादघोषणाद् अस्मान् प्रतिषेधन्ति चेत्थं स्वीयपापानां परिमाणम् उत्तरोत्तरं पूरयन्ति, किन्तु तेषाम् अन्तकारी क्रोधस्तान् उपक्रमते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰং ভিন্নজাতীযলোকানাং পৰিত্ৰাণাৰ্থং তেষাং মধ্যে সুসংৱাদঘোষণাদ্ অস্মান্ প্ৰতিষেধন্তি চেত্থং স্ৱীযপাপানাং পৰিমাণম্ উত্তৰোত্তৰং পূৰযন্তি, কিন্তু তেষাম্ অন্তকাৰী ক্ৰোধস্তান্ উপক্ৰমতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরং ভিন্নজাতীযলোকানাং পরিত্রাণার্থং তেষাং মধ্যে সুসংৱাদঘোষণাদ্ অস্মান্ প্রতিষেধন্তি চেত্থং স্ৱীযপাপানাং পরিমাণম্ উত্তরোত্তরং পূরযন্তি, কিন্তু তেষাম্ অন্তকারী ক্রোধস্তান্ উপক্রমতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရံ ဘိန္နဇာတီယလောကာနာံ ပရိတြာဏာရ္ထံ တေၐာံ မဓျေ သုသံဝါဒဃောၐဏာဒ် အသ္မာန် ပြတိၐေဓန္တိ စေတ္ထံ သွီယပါပါနာံ ပရိမာဏမ် ဥတ္တရောတ္တရံ ပူရယန္တိ, ကိန္တု တေၐာမ် အန္တကာရီ ကြောဓသ္တာန် ဥပကြမတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અપરં ભિન્નજાતીયલોકાનાં પરિત્રાણાર્થં તેષાં મધ્યે સુસંવાદઘોષણાદ્ અસ્માન્ પ્રતિષેધન્તિ ચેત્થં સ્વીયપાપાનાં પરિમાણમ્ ઉત્તરોત્તરં પૂરયન્તિ, કિન્તુ તેષામ્ અન્તકારી ક્રોધસ્તાન્ ઉપક્રમતે|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 2:16
52 Referencias Cruzadas  

tatastE tat sthAnaM pravizya nivasanti, tEna tasya manujasya zESadazA pUrvvadazAtOtIvAzubhA bhavati, EtESAM duSTavaMzyAnAmapi tathaiva ghaTiSyatE|


atO yUyaM nijapUrvvapuruSANAM parimANapAtraM paripUrayata|


aparaM sarvvadEzIyalOkAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyatE, EtAdRzi sati yugAnta upasthAsyati|


yUyanjca saMgrAmasya raNasya cAPambaraM zrOSyatha, avadhadvvaM tEna canjcalA mA bhavata, EtAnyavazyaM ghaTiSyantE, kintu tadA yugAntO nahi|


tasya kArE sUrpa AstE, sa svIyazasyAni samyak prasphOTya nijAn sakalagOdhUmAn saMgRhya bhANPAgArE sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|


tatra yaH kazcid vizvasya majjitO bhavEt sa paritrAsyatE kintu yO na vizvasiSyati sa daNPayiSyatE|


kintu yihUdIyalOkA jananivahaM vilOkya IrSyayA paripUrNAH santO viparItakathAkathanEnEzvaranindayA ca paulEnOktAM kathAM khaNPayituM cESTitavantaH|


kintu yihUdIyA nagarasya pradhAnapuruSAn sammAnyAH kathipayA bhaktA yOSitazca kupravRttiM grAhayitvA paulabarNabbau tAPayitvA tasmAt pradEzAd dUrIkRtavantaH|


AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalOkA Agatya lOkAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tEna sa mRta iti vijnjAya nagarasya bahistam AkRSya nItavantaH|


kintu vizvAsahInA yihUdIyA anyadEzIyalOkAn kupravRttiM grAhayitvA bhrAtRgaNaM prati tESAM vairaM janitavantaH|


anyadEzIyA yihUdIyAstESAm adhipatayazca daurAtmyaM kutvA tau prastarairAhantum udyatAH|


kintu birayAnagarE paulEnEzvarIyA kathA pracAryyata iti thiSalanIkIsthA yihUdIyA jnjAtvA tatsthAnamapyAgatya lOkAnAM kupravRttim ajanayan|


kintu kaThinAntaHkaraNatvAt kiyantO janA na vizvasya sarvvESAM samakSam Etatpathasya nindAM karttuM pravRttAH, ataH paulastESAM samIpAt prasthAya ziSyagaNaM pRthakkRtvA pratyahaM turAnnanAmnaH kasyacit janasya pAThazAlAyAM vicAraM kRtavAn|


zizUnAM tvakchEdanAdyAcaraNaM pratiSidhya tvaM bhinnadEzanivAsinO yihUdIyalOkAn mUsAvAkyam azraddhAtum upadizasIti taiH zrutamasti|


dinE samupasthitE sati kiyantO yihUdIyalOkA EkamantraNAH santaH paulaM na hatvA bhOjanapAnE kariSyAma iti zapathEna svAn abadhnan|


tatO yihUdIyA api svIkRtya kathitavanta ESA kathA pramANam|


tadA mahAyAjakO yihUdIyAnAM pradhAnalOkAzca tasya samakSaM paulam apAvadanta|


paulE samupasthitE sati yirUzAlamnagarAd AgatA yihUdIyalOkAstaM caturdizi saMvESTya tasya viruddhaM bahUn mahAdOSAn utthApitavantaH kintu tESAM kimapi pramANaM dAtuM na zaknuvantaH|


tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na zaknOti, yEna trANaM prApyEta bhUmaNPalasyalOkAnAM madhyE tAdRzaM kimapi nAma nAsti|


itthaM bahutithE kAlE gatE yihUdIyalOkAstaM hantuM mantrayAmAsuH


ahamapyAtmahitam acESTamAnO bahUnAM paritrANArthaM tESAM hitaM cESTamAnaH sarvvaviSayE sarvvESAM tuSTikarO bhavAmItyanEnAhaM yadvat khrISTasyAnugAmI tadvad yUyaM mamAnugAminO bhavata|


parantu hE bhrAtaraH, yadyaham idAnIm api tvakchEdaM pracArayEyaM tarhi kuta upadravaM bhunjjiya? tatkRtE kruzaM nirbbAdham abhaviSyat|


atO'haM yuSmannimittaM duHkhabhOgEna klAntiM yanna gacchAmIti prArthayE yatastadEva yuSmAkaM gauravaM|


sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yam adAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEH khrISTasya maggalavArttAM pracArayAmi,


mRtagaNamadhyAcca tEnOtthApitasya putrasyArthata AgAmikrOdhAd asmAkaM nistArayitu ryIzOH svargAd AgamanaM pratIkSitum Arabhadhvam Etat sarvvaM tE lOkAH svayam asmAn jnjApayanti|


yatO hEtOstE paritrANaprAptayE satyadharmmasyAnurAgaM na gRhItavantastasmAt kAraNAd


sa sarvvESAM mAnavAnAM paritrANaM satyajnjAnaprAptinjcEcchati|


kintu yA bhUmi rgOkSurakaNTakavRkSAn utpAdayati sA na grAhyA zApArhA ca zESE tasyA dAhO bhaviSyati|


adharmmAcAra itaH paramapyadharmmam Acaratu, amEdhyAcAra itaH paramapyamEdhyam Acaratu dharmmAcAra itaH paramapi dharmmam Acaratu pavitrAcArazcEtaH paramapi pavitram Acaratu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos