1 थिस्सलुनीकियों 2:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script12 ya IzvaraH svIyarAjyAya vibhavAya ca yuSmAn AhUtavAn tadupayuktAcaraNAya yuSmAn pravarttitavantazcEti yUyaM jAnItha| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 य ईश्वरः स्वीयराज्याय विभवाय च युष्मान् आहूतवान् तदुपयुक्ताचरणाय युष्मान् प्रवर्त्तितवन्तश्चेति यूयं जानीथ। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 য ঈশ্ৱৰঃ স্ৱীযৰাজ্যায ৱিভৱায চ যুষ্মান্ আহূতৱান্ তদুপযুক্তাচৰণায যুষ্মান্ প্ৰৱৰ্ত্তিতৱন্তশ্চেতি যূযং জানীথ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 য ঈশ্ৱরঃ স্ৱীযরাজ্যায ৱিভৱায চ যুষ্মান্ আহূতৱান্ তদুপযুক্তাচরণায যুষ্মান্ প্রৱর্ত্তিতৱন্তশ্চেতি যূযং জানীথ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 ယ ဤၑွရး သွီယရာဇျာယ ဝိဘဝါယ စ ယုၐ္မာန် အာဟူတဝါန် တဒုပယုက္တာစရဏာယ ယုၐ္မာန် ပြဝရ္တ္တိတဝန္တၑ္စေတိ ယူယံ ဇာနီထ၊ Ver Capítuloસત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script12 ય ઈશ્વરઃ સ્વીયરાજ્યાય વિભવાય ચ યુષ્માન્ આહૂતવાન્ તદુપયુક્તાચરણાય યુષ્માન્ પ્રવર્ત્તિતવન્તશ્ચેતિ યૂયં જાનીથ| Ver Capítulo |
yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyOpayuktam AcAraM kurudhvaM yatO'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUrE tiSThan yuSmAkaM yAM vArttAM zrOtum icchAmi sEyaM yUyam EkAtmAnastiSThatha, EkamanasA susaMvAdasambandhIyavizvAsasya pakSE yatadhvE, vipakSaizca kEnApi prakArENa na vyAkulIkriyadhva iti|