Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 1:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yatO yuSmattaH pratinAditayA prabhO rvANyA mAkidaniyAkhAyAdEzau vyAptau kEvalamEtannahi kintvIzvarE yuSmAkaM yO vizvAsastasya vArttA sarvvatrAzrAvi, tasmAt tatra vAkyakathanam asmAkaM niSprayOjanaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 यतो युष्मत्तः प्रतिनादितया प्रभो र्वाण्या माकिदनियाखायादेशौ व्याप्तौ केवलमेतन्नहि किन्त्वीश्वरे युष्माकं यो विश्वासस्तस्य वार्त्ता सर्व्वत्राश्रावि, तस्मात् तत्र वाक्यकथनम् अस्माकं निष्प्रयोजनं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যতো যুষ্মত্তঃ প্ৰতিনাদিতযা প্ৰভো ৰ্ৱাণ্যা মাকিদনিযাখাযাদেশৌ ৱ্যাপ্তৌ কেৱলমেতন্নহি কিন্ত্ৱীশ্ৱৰে যুষ্মাকং যো ৱিশ্ৱাসস্তস্য ৱাৰ্ত্তা সৰ্ৱ্ৱত্ৰাশ্ৰাৱি, তস্মাৎ তত্ৰ ৱাক্যকথনম্ অস্মাকং নিষ্প্ৰযোজনং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যতো যুষ্মত্তঃ প্রতিনাদিতযা প্রভো র্ৱাণ্যা মাকিদনিযাখাযাদেশৌ ৱ্যাপ্তৌ কেৱলমেতন্নহি কিন্ত্ৱীশ্ৱরে যুষ্মাকং যো ৱিশ্ৱাসস্তস্য ৱার্ত্তা সর্ৱ্ৱত্রাশ্রাৱি, তস্মাৎ তত্র ৱাক্যকথনম্ অস্মাকং নিষ্প্রযোজনং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယတော ယုၐ္မတ္တး ပြတိနာဒိတယာ ပြဘော ရွာဏျာ မာကိဒနိယာခါယာဒေၑော် ဝျာပ္တော် ကေဝလမေတန္နဟိ ကိန္တွီၑွရေ ယုၐ္မာကံ ယော ဝိၑွာသသ္တသျ ဝါရ္တ္တာ သရွွတြာၑြာဝိ, တသ္မာတ် တတြ ဝါကျကထနမ် အသ္မာကံ နိၐ္ပြယောဇနံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 યતો યુષ્મત્તઃ પ્રતિનાદિતયા પ્રભો ર્વાણ્યા માકિદનિયાખાયાદેશૌ વ્યાપ્તૌ કેવલમેતન્નહિ કિન્ત્વીશ્વરે યુષ્માકં યો વિશ્વાસસ્તસ્ય વાર્ત્તા સર્વ્વત્રાશ્રાવિ, તસ્માત્ તત્ર વાક્યકથનમ્ અસ્માકં નિષ્પ્રયોજનં|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 1:8
20 Referencias Cruzadas  

gAlliyanAmA kazcid AkhAyAdEzasya prAPvivAkaH samabhavat, tatO yihUdIyA EkavAkyAH santaH paulam Akramya vicArasthAnaM nItvA


prathamataH sarvvasmin jagati yuSmAkaM vizvAsasya prakAzitatvAd ahaM yuSmAkaM sarvvESAM nimittaM yIzukhrISTasya nAma gRhlan Izvarasya dhanyavAdaM karOmi|


yatO yirUzAlamasthapavitralOkAnAM madhyE yE daridrA arthavizrANanEna tAnupakarttuM mAkidaniyAdEzIyA AkhAyAdEzIyAzca lOkA aicchan|


yuSmAkam AjnjAgrAhitvaM sarvvatra sarvvai rjnjAtaM tatO'haM yuSmAsu sAnandO'bhavaM tathApi yUyaM yat satjnjAnEna jnjAninaH kujnjAnEे cAtatparA bhavEtEti mamAbhilASaH|


aizvaraM vacaH kiM yuSmattO niragamata? kEvalaM yuSmAn vA tat kim upAgataM?


ya IzvaraH sarvvadA khrISTEnAsmAn jayinaH karOti sarvvatra cAsmAbhistadIyajnjAnasya gandhaM prakAzayati sa dhanyaH|


khrISTEnEzvaraM pratyasmAkam IdRzO dRPhavizvAsO vidyatE;


khrISTasya vAkyaM sarvvavidhajnjAnAya sampUrNarUpENa yuSmadantarE nivamatu, yUyanjca gItai rgAnaiH pAramArthikasagkIrttanaizca parasparam Adizata prabOdhayata ca, anugRhItatvAt prabhum uddizya svamanObhi rgAyata ca|


tasmAd yuSmAbhi ryAvanta upadravaklEzAH sahyantE tESu yad dhEैryyaM yazca vizvAsaH prakAzyatE tatkAraNAd vayam IzvarIyasamitiSu yuSmAbhiH zlAghAmahE|


hE bhrAtaraH, zESE vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabhO rvAkyaM yuSmAkaM madhyE yathA tathaivAnyatrApi pracarEt mAnyanjca bhavEt;


atO mamAbhimatamidaM puruSaiH krOdhasandEhau vinA pavitrakarAn uttOlya sarvvasmin sthAnE prArthanA kriyatAM|


tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|


dImItriyasya pakSE sarvvaiH sAkSyam adAyi vizESataH satyamatEnApi, vayamapi tatpakSE sAkSyaM dadmaH, asmAkanjca sAkSyaM satyamEvEti yUyaM jAnItha|


anantaram AkAzamadhyEnOPPIyamAnO 'para EkO dUtO mayA dRSTaH sO 'nantakAlIyaM susaMvAdaM dhArayati sa ca susaMvAdaH sarvvajAtIyAn sarvvavaMzIyAn sarvvabhASAvAdinaH sarvvadEzIyAMzca pRthivInivAsinaH prati tEna ghOSitavyaH|


AtmA kanyA ca kathayataH, tvayAgamyatAM| zrOtApi vadatu, AgamyatAmiti| yazca tRSArttaH sa Agacchatu yazcEcchati sa vinA mUlyaM jIvanadAyi jalaM gRhlAtu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos